SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१११॥ ॥ ११२॥ ॥ ११३ ॥ ॥ ११४ ॥ ॥ ११५ ।। पवनश्चानिलो ज्ञेयः पवनश्चाधमो जनः । प्रियवाक्यो भवेदार्यः स्नातश्च परिकीर्तितः आडम्बरश्च पटहो व्यञ्जनं बोधनं मतम् । विपञ्ची वल्लकी ख्याता वीणा चैव निगद्यते मालती सुमना ज्ञेया सुमना मुदितो जनः । वल्लरी मञ्जरी ख्याता प्रपाऽपशाला प्रकीर्तिता आयुर्निरुच्यते तोयं तेन जीवति पद्मकम् । तस्य पत्राक्षिमानेन रामो राजीवलोचनः उत्कृत्य कवचं देहादसृग्दग्धं च यत्पुरा । इन्द्राय दत्तवान्कर्णस्तेन वैकर्त्तनः स्मृतः तीक्ष्णश्चैव प्रचण्डश्च वृको नामानलो मतः । स पाण्डवस्य उदरे तेन भीमो वृकोदरः यस्य श्रुतिमुखा वाणी पुण्य-श्लोकः स उच्यते । यः खेदी चानिवर्ती च युद्धशौण्डः स उच्यते महासंसर्गसङ्गातं महेष्वासं प्रचक्षते । स्वविक्रमैस्तापयेच्च परं.. यूथं तापयेत् यूथं तापयेद्यस्तं विज्ञेयश्च स यूथपः । तस्मादपि च यो वर्यः स तु यूथपयूथपः सिंहान्नितान्तसौवीरः स नृसिंह इति स्मृतः । ये हि स्पष्टप्रवक्तारो मतास्ते व्यक्तवादिनः यो यमित्थं च नाम्नाति स कीनाश इति स्मृतः । योऽप्रबुद्धोऽल्पबुद्धिश्च स तु मन्द इति स्मृतः उपकारं तु यो हन्ति स कृतघ्न इति स्मृतः । हर्षे गर्वे सुखे खेदे वृद्धौ च प्रतिभासते ॥ ११७ ॥ ।। ११८॥ ॥ ११९ ॥ ॥ १२० ॥ ।। १२१ ॥ ।। १२२ ॥ 333 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy