SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " सोमश्चन्द्रोऽमृतं सोमः सोमो राजा युगादिभूः । सोमः प्रताननीभेदः सोमः पौलस्त्यदिक्पतिः अजो विधिरजो विष्णुरजः शम्भुरजस्तमः । अजस्त्रैवार्षिको व्रीहिरजो रामपितामहः शुद्धेऽनुपहते वौ, ब्राह्मणे सचिवोत्तमे । आषाढेऽध्यात्मसंवित्तौ, ब्रह्मचर्ये शुचिर्मता अर्थोऽभिधेयरैवस्तु, प्रयोजननिवृत्तिषु । भावः पदार्थचेष्टात्म, सत्ताभिप्रायजन्मसु प्रायोभूमोपमार्तक्य, प्रभृत्यन्ननिवृत्तिषु । अन्तः पदार्थसामीप्यधर्मसत्त्वव्यतीतिषु अक्षो द्यूते विरूथाङ्गे, नयनादौ बिभीतके । सारः श्रेष्ठे बले वित्ते, केशे जलचरे स्थिरे वाचि वारि पशौ भूमौ दिशि लोम्नि पवौ दिवि । विशिखे दीधितौ दृष्टावेकादशसु गौर्मतः चन्द्रे सूर्ये यमे विष्णौ, वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः पद्मे करिकरप्रान्ते, व्योम्नि खड्गफले गदे । वाद्यभाण्डमुखे तीर्थे, जले पुष्करमष्टसु शृङ्गारादौ कषायादौ घृतादौ च विषे जले । निर्यासे पारदे रागे वीर्येऽपि रस इष्यते तीर्थं प्रवचने पात्रे लब्धाम्नाये विदाम्बरे । पुण्यारण्ये जलोत्तारे, महासत्ये महामुनौ धातुः पञ्चसु लोहेषु, शरीरस्य रसादिषु । पृथिव्यादिचतुष्के च, स्वभावे प्रकृतावपि ૨૯૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ।। २५ ।। ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy