SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८ ॥ ॥९॥ ॥१०॥ ॥ ११ ॥ ॥ १२॥ ।। १३॥ अञ्जन: कज्जले नागे, सारङ्गः पृषते गजे । सरल: प्रगुणे वृक्षे, पुन्नागः सन्नरे तरौ पाञ्चजन्योऽनले शङ्ख, कम्बुः शो मतङ्गजे । कस्वरो धुभवे द्युम्ने, स्यन्दनं शकटेऽम्बुनि अद्रिगिरिवनस्पत्योः, शिखरी तरुभूध्रयोः । राजा चन्द्रमहीपत्योः द्विजो दशनविप्रयोः मोचामरस्त्रियोः रम्भा, कदली ध्वजमोचयोः । अशोक: सुमनस्तर्वोः सुमनाः सुरपुष्पयोः मुक्तारजतयोस्तारो, भूरि भूयः सुवर्णयोः । पानीयदुग्धयोः क्षीरं, पयः सलिलदुग्धयोः कालप्रकर्षयोः काष्ठा, कोटि: संख्याप्रकर्षयोः । रन्ध्रसंश्लेषयोः सन्धिः, सिन्धुर्नदसमुद्रयोः निषेधदुःखयोर्बाधा, व्यामोहो मूर्खमौढ्ययोः । कौपीनाकार्ययोर्गुह्यं, कीलालं रुधिराम्भसोः मौल्यसत्कारयोर?, जात्यः श्रेष्ठकुलीनयोः । मेघवत्सरयोरब्दस्ता? हयगरुन्मतोः स्तब्धतास्थूणयोः स्तम्भश्चर्चा चिन्तावितर्कयोः । हरकीलकयोः स्थाणुः स्वैर: स्वच्छन्दमन्दयोः शकुस्संकीर्णविवरे, पलालाग्नौ च कीलके । संख्यायां काननोद्भूते, वह्नौ दावो दवोऽपि च कीनाशः कृपणे भृत्ये, कृतान्ते पिशिताशिनि । तथा पुण्यजनान् प्राहुः सज्जनान् राक्षसानपि विरोचनो रवौ चन्द्रे, दनुसूनौ हुताशने। हंसो नारायणे ब्रघ्ने, यतावश्वे सितच्छदे ।। १४॥ ।॥ १५ ॥ ॥ १६॥ ॥ १७॥ ॥१८॥ ॥१९॥ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy