SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४ ॥ ॥ २५ ॥ ॥ २६॥ ॥ २७॥ ॥२८॥ ॥ २९ ॥ स्रोतस्विनी धुनी सिन्धुः, स्रवन्ती निम्नगाऽऽपगा। नदी नदो द्विरेफश्च, सरिनाम्नी तरङ्गिणी तत्-पतिश्च भवत्यब्धिः, पारावारोऽमृतोद्भवः । अवारपारोऽकूपारो, रत्नमीनाऽभिधाऽऽकरः समुद्रो वारिराशिश्च, सरस्वान् सागरोऽर्णवः । सीमोपकण्ठं तीरं च, पारं रोधोऽवधिस्तटम् भङ्गस्तरङ्गकल्लोलौ, वीचिरुत्कलिकाऽऽवलिः । पाली वेला तटोच्छ्वासो, विभ्रमोऽयमुदन्वतः मनुष्यो मानुषो मो, मनुजो मानवो नरः । ना पुमान् पुरुषो गोधो, धवः स्यात् तत्-पतिर्नृपः भृत्योऽथ भृतक; पत्तिः पदातिः पदगोऽनुगः । भटोऽनुजीव्यनुचरः, शस्त्रजीवी च किङ्करः स्त्री नारी वनिता मुग्धा, भामिनी भीरुरङ्गना। ललना कामिनी योषिद्, योषा सीमन्तिनी वधूः नितम्बिन्यबला बाला कामुकी वामलोचना। भामा तनूदरी रामा, सुन्दरी युवतिश्चला भार्या जाया जनिः कुल्या, कलत्रं गेहिनी गृहम् । महिला मानिनी पत्नी, तथा दारा: पुरन्ध्रयः वल्लभा प्रेयसी प्रेष्ठा, रमणी दयिता प्रिया। इष्टा च प्रमदा कान्ता, चण्डी प्रणयिनी तथा सती पतिव्रता साध्वी, पतिवन्येकपत्न्यपि। मनस्विनी भवत्यार्या, विपरीता निरूप्यते बन्धकी कुलट मुक्ता, पुनर्भूः पुंश्चली खला। स्पर्शाऽभिसारिका दूती, स्वैरिणी शम्भली तथा ॥ ३०॥ ॥ ३१ ॥ ॥ ३२ ॥ ।। ३४॥ ।। ३५ ॥ ૨૮૧ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy