SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२ ॥ ॥ १४॥ भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः कक्षीकृतं स्वीकृतं च च्छिने छातमपि स्मृतम् । प्राप्ते वित्रं विस्मृते च भवेत्प्रस्मृतमित्यपि अययट्या पर्यटनमानुपूर्वमनुक्रमे। परीरम्भोऽपि संश्लेषे स्यादुद्घातोऽप्युपक्रमे जातौ जातमपि स्पर्धा संघर्षोऽप्यथ विक्रिया। विकारो विकृतिश्चापि विलम्भस्तु समर्पणम् दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् । निभरे च स्वती हेतौ येन तेन च कीर्तितौ अहो सम्बोधनेऽपीति षष्ठः काण्ड: शिलोञ्छितः वैक्रमेऽब्दे त्रिविस्विन्दुमिते(?) राधाद्यपक्षतौ । ग्रन्थोऽयं ददृभे श्रीमज्जिनदेवमुनीश्वरैः ॥ १५ ॥ ॥१६॥ ॥१ ॥ ॥१॥ पू.श्री सुधाकलशमुनिविरचिता ॥ एकाक्षरनाममाला ॥ श्रीवर्धमानमानम्य सर्वातिशयशालिनम् । एकाक्षरनाममालां कीर्तयामि यथाश्रुतम् अः पुंल्लिङ्गः शार्ङ्गधारिण्यः स्वल्पार्थेऽव्ययः पुनः । विरञ्चावाश्च पुंल्लिङ्ग आ वाक्ये स्मरणेऽव्ययः आः सन्तापेऽव्ययः क्रुध्यामव्ययोऽवधृतौ स्मृतौ । इ: कामे पुंल्लिङ्ग इ चाव्ययः कोपोक्ति-खेदयोः ई: पद्मायामव्ययस्त्वी प्रत्यक्षे दुःखभावने । प्रकोपे सन्निधौ चैव पुंल्लिङ्ग उर्वृषध्वजे ॥२॥ ॥ ३॥ ॥ ४ ॥ ૨૦૨ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy