SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १९ ॥ ॥ २० ॥ ।। २१ ॥ ॥ २२॥ आसने वाहने चैव परिवारे तथा युधे। नखाभरणवस्त्रेषु व्यङ्गदोषो न जायते . नासामुखे तथा नेत्रे हृदये नाभिमण्डले । स्थानेषु व्यङ्गिताङ्गेषु प्रतिमां नैव पूजयेत् मण्डलं जालकं स्फोटं तिलकं शूलकं तथा। .... वज्रा तु सन्धिश्च महा - दोषः प्रकीर्तितः वर्जयेदर्हतः पृष्ठिं पार्थं ब्रह्ममधुद्विषोः । चंडिकासूर्ययो दृष्टिं सर्वमेव च शूलिनः विभज्य नवधा द्वारं तत्षट् भागानधस्त्यजेत् । ऊर्श्वे द्वौ सप्तमं तद्वद् विभज्य स्थापयेद् दृशम् विश्वकर्ममते प्रोक्तं प्रतिमा दृष्टिलक्षणम् । द्वादशास्वाष्टिभिर्भागैरधः पक्षा द्वितीयके ? मुक्त्वाऽष्टमं विभां च यो भागः सप्तमः पुनः । तस्यापि सप्तमे भागे गाँशस्तत्र सम्भवेत् प्रासादः प्रतिमा दृष्टिः नियोज्या तत्र शिल्पिभिः । अस्थाने निहिता सा तु सद्यो रिष्टाय जायते दृष्ट्यायत्तं फलं सर्वं प्रोक्तं श्रीविश्वकर्मणा । तस्मात् सर्वं प्रयलेन तत्र यलो विधीयताम् ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७॥ पट For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy