SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकाङ्गुलं भवेत् श्रेष्ठं द्व्यङ्गुलं धननाशनम् । त्र्यङ्गुलेन भवेत्सिद्धिर्वर्जयेच्यतुरङ्गुलम् पञ्चाङ्गुलं भवेद्वित्तं उद्वेगं तु षडङ्गले । सप्ताङ्गुले तु गोवृद्धिस्त्यजेदष्टाङ्गुलं सदा नवाङ्गुलं तु पुत्राय अर्थहानिर्दशाङ्गुले । एकादशाङ्गुलं बिम्बं सर्वकामार्थसिद्धिदम् नृपभयमत्यङ्गायां हिनाङ्गायामकल्पिता भर्तुः । कृशोदरायां क्षुद्भयमर्थविनाशः कृशाङ्गायां आयुः श्रीफलजयदा दारुमयी मृन्मयी तथा प्रतिमा । लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति रजतमयी कीर्त्तिकरी प्रजावृद्धि करोति ताम्रमयी । भूलाभं तु महान्तं शैलप्रतिमाऽथवा लिङ्गम् प्रासादतुर्यभागस्य समाना प्रतिमा मता । उत्तमायुः कृते सा तु कार्यैकेनाधिका गुला अथवा स्वदशांशेन हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा मता ? सर्वेषामपि धातूनां रत्नस्फटिकयोरपि । प्रवालस्य च बिम्बेषु चैत्यमानं यदृच्छया प्रासादगर्भगेहार्धे भित्तित: पञ्चधा कृते । यक्षाद्याः प्रथमे भागे देव्यः सर्वा द्वितीयके विनायक स्कन्ध कृष्णानां प्रतिमाः स्युस्तृतीयके । पद्मा तु तुर्यभागे च लिङ्गमीशां न पञ्चमे ? भागे तृतीयेऽर्हद्द्द्बिम्बं स्यात् द्वितीयेऽम्बिकादयः ૧૮ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy