SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३३६ ॥ ॥ ३३७ ॥ ॥ ३३८ ॥ ॥३३९ ॥ ॥३४०॥ ॥ ३४१ ॥ उन्दरो-न्दुरो-न्दुरवः कुन्दुर्मूषी तु मूषिका । मूषा च, गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ओतौ बिडालो बिलालो दरुटो दरुडान्वितः । हीको ह्लीको हीकुर्डीकुर्लज्जालौ नकुलोऽपि च मार्जालीयश्च मार्जारोऽहौ भुजङ्गो भुजङ्गमः । भुजगः सर्प-सूौ च सरीसृपश्च गूढपाद् गूढपदो व्याल-व्याडावुरङ्गश्चोरगस्तथा । अजगरे शयथुश्च शयालुः स्यात् शयातु षण् शयुर्जलसर्प तु स्यादलीगर्दोऽलगर्दयुक् । अलग?ऽलीग?ऽपि राजिलाऽहौ तु डुण्डुभः दण्डुभो दन्दुभो दोडो दोलोऽपि च, तिलित्सिके। गोनासो गोनसोऽप्युक्तो घोणसः, मातुलोरगे मालुधानोऽहिदंष्ट्रायामाश्यां-शीर्भोगके फटः । स्फटौ द्वौ पुंस्त्रियोः प्रोक्तौ फणस्त्रिषु च दींवत् दर्वी च कञ्चुके निर्बयनी निर्लयनीयुता। पक्षिणी पत्नी पतत्त्री नकारान्ताविदन्तको पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः । विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् सशकुन्तः शकुन्तिश्च शकुनिः शकुनः स्मृतः । वकीरो विकिरश्चापि विष्कीरश्च सृपाटिका स्मृपाटी चञ्चश्चञ्चूवत् वोटिस्त्रोटी, तनूरूहे। पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः पक्ष नान्तं पक्षः सान्तं द्वे षण्ढे च, नभोगतौ । प्रडीनो-ड्डीन-संडीन-डयनान्यथ चाण्डके ॥३४२॥ ॥ ३४३ ॥ || ३४४॥ ।। ३४५ ॥ ॥ ३४६ ॥ ॥ ३४७ ॥ ૨૪s For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy