SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥२७३ ॥ ॥ २७४ ॥ ॥ २७५ ॥ ॥ २७६ ॥ ।। २७७ ॥ ॥ २७८॥ अटन्यटनिराी पीडायामपि स्यात्तलम् । तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् बाणे पृषत्कस्तात्कान्त: सायक: सायवत्सरः । शरः शरुः स्वरुर्भल्लो भलिश्चापि कडम्बयुक् कलम्ब इव कादम्बो भेर-भेलावमू तथा । भेकेऽपि, कर्तरिः पुझे कर्तरी, शरधौ पुनः तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् । उपासङ्गोऽपि खड्ने तु ऋष्टि-रिष्टी नरस्त्रियोः करवाल: करपाल: करालिकस्तथोदितः । चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च प्रत्याकारे कोश-कोषावावरणे फरं स्फरम् । स्फर: स्फरकः फरकः फलकं फलमित्यपि खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी । क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च एकधारासौ स्यादीली इली च करवालिका । करपालिकाऽपि तरवालिकाऽपि च, कुन्तके प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे द्रुघणो घनः । द्रुघन:, कुठारे पशुः परशुश्च परस्वधः पर्श्वधः परश्वधश्च स्वधितिः, परितो घके । पलिघो दन्त्य-तालव्यौ शर्वली शर्वला युधि लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः । अभ्यासभुवि खडूरः खलूरश्च खलूरिका प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे । तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारणी ॥ २७९ ॥ || २८० ॥ ॥ २८१ ॥ ॥ २८२ ॥ ॥ २८३ ॥ ।। २८४ ॥ ૨૧૧ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy