SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २६१ ।। ।। २६२॥ || २६३ ॥ ॥ २६४॥ ॥ २६५ ॥ ॥ २६६ ॥ अक्षाग्रकीले त्वण्यानी अस्नि-सीम्नोरपि स्मृतौ । पिण्डिकायां नाभि भी, कूबरं स्याद् युगन्धरे कुबरं चाध:स्थदारावनुकर्षा नरि नान्तगः। अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद् धू(राऽपि च यानमुखेऽथ दोलायां प्रेङ्कः प्रेक्षा, विनीतकम् । वैनीतकं, परम्परावाहने शिबिकादिके याने तु वह्यं वाह्यं च वहनं वाहनं तथा। सारथौ वर्ग्यद्वादश ऋकाराकारयुक् त्विह सव्येत: ष्टृष्ठ-ष्ठातारौ दक्षिणात् स्थश्च संस्थवत् । रथवति त्रयोऽप्येते रथिको रथिरो रथी अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि । निषादी सनिषादिश्च, भटे योद्धा सयोधकः तथा भण्डीर-भाण्डीरौ वनेऽपि कथितावमू । सेनासमवेते सैन्य: सैनिकोऽपि च, योद्धृषु सहस्रेण साहस्त्रिण: साहस्रः, प्रतिमुक्तवत् । स्यादामुक्तो पिनद्धश्च पिनद्धे, कवचे पुनः माढिांढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् । कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् । शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि आयुधीयश्चायुधिको भवेत् परश्वधायुधे । पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः । धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २६७ ।। ॥ २६८ ॥ ॥ २६९ ॥ ॥ २७० ॥ ।। २७१ ॥ ॥ २७२ ॥ ૨૧૦ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy