SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वुक्काग्रमांसाग्रमांसे वृक्कः स्यात्पुंस्त्रियोर्वसा । मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः मस्तकस्नेहे गोदोऽस्त्री करोटं शिरसोऽस्थनि । करोटीवत् करोटि भकालं च भगालयुक् पृष्ठहड्डे कशेरुका कशारुकाऽस्थिसंभवे । मज्जा नन्तो द्वयोर्मज्जाऽऽबन्तः स्त्री रेत्र - रेतसी बल- बल्ये च वीर्ये द्वे लोम रोम तनूरुहे । तनुरुहं, चर्म चर्मं त्वक् त्वचं चोचमित्यपि असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि । कडित्रं सकटित्रं च, स्नायौ वसस्नया स्नसा स्नावा नान्तो, धमन्यां तु धमनिर्नाडि- नाडकौ । नाडी शिरा सिरा नेत्रमले दूषी सदूषिका दूषीका काणुकं काणूकमाणूकवदाणुकम् । घ्राणमले शिङ्खाणक - सिङ्घाणौ, लालिका पुनः सृणीका सृणिका गूथो विड् - विषौ शान्त षान्तगौ । वर्चस्क- वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् नेपथ्ये वेष- वेशौ द्वावुत्सादनमुद्वर्तने । उच्छादनं चापि समालभने चचिक्यं मतम् चर्चाऽपि मण्डने प्रति परितः कर्म कथ्यते । मा मार्जी मृजा मार्जा मार्जना, स्नान आप्लवः आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते । वर्ती तथा जोङ्ग स्यादगर्वगुरु वंशकम् वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि । प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् २०४ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १८९ ॥ ॥ १९० ॥ ॥ १९१ ॥ ॥ १९२ ॥ ॥ १९३ ॥ ॥ १९४ ॥ ॥ १९५ ॥ ॥ १९६ ॥ ॥ १९७ ॥ ॥ १९८ ॥ ॥ १९९ ॥ ॥ २०० ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy