SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वियामः, पृष्ठवंशे तु रीढको रीढयुग मतः । पृष्ठं वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥ सान्तमङ्कोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने । कुच-कूचौ, जठरे तु स्यात् पिचण्ड: पिचिण्डयुक् ॥१७८ ॥ तुन्दं तुन्दिः कुक्ष-कुक्षी, यक्नि कालेय-कालके। कालखण्डं कालखञ्ज, गुल्मे प्लीहा प्लिहा तथा ।। १७९ ॥ नान्तौ, प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि । विलग्नावलग्नौ सर्वे पुंक्लीबाः, रसनापदे || १८० ॥ कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् । वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१॥ त्रिकपार्श्वगर्तयोस्तु कुकुन्दरे कुकुन्दुरे । युतौ स्फिचौ स्फिजौ चान्तौ जान्तौ, स्यात्स्मरमन्दिरै ॥ १८२ ।। योनिर्योनी च, पुंश्चिह्ने शेपः शेफश्च सान्तगे। शेप-शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥१८३॥ लाशूलं शङ्कु लङ्गुलं मुष्क आण्डाण्डको नरि । अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥ जङ्घायां तु टङ्क-टङ्गौ खनित्रेऽपि च तौ मतौ। पादग्रन्थौ कुल्फ-गुल्फो घुटिको घुण्ट-घुण्टको ॥ १८५ ॥ घुटः सर्वेऽपि पुंस्त्रीगाः, चरणे चलनः क्रमः । क्रमण: पाद-पदौ पात् पत्-पदे अंहिरङ्घ्रियुक् ॥ १८६ ॥ तिलके कालकस्तद्वत् तिलकालक इत्यपि । जडुलो जटुलो, मांसे पलं पललपामिषम् ॥ १८७ ॥ अमिषं चार्द्रमांसे तु भवेदर्पशमर्पिशम् । मुख्यमांसे बुक्का नान्तं त्रिषु वुक्कस्त्रिषु स्मृतः ॥ १८८ ॥ २०३ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy