SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५७॥ ॥५८॥ ॥ ५९॥ ॥६०॥ ॥६१ ॥ ।। ६२॥ धनकोऽथ कोलके स्याद् मरीचं मरिचं तथा। ऊषणं ह्युषणं विश्वा शुण्ठी शुण्ठिश्च, पिप्पली उषणा स्यादूषणापि, कृष्णा च कृष्णतण्डुला । गजपिप्पल्या वशिरो वसिरः, सर्वग्रन्थके ग्रन्थकं शिरोऽनादन्तः क्ली सान्तं चटकाशिरः । व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरको जीरणो जरणः कण: जीरकः कृष्णजीरके। सुषवी दन्त्य-मूर्धन्य-तालव्यान्तर्गता पृथुः पृथ्वी उत्कुञ्चिका चोपकुञ्चिकाप्यथ हिङ्गुनि । वाल्हीकं वाल्हिकं, जग्धौ खादनं खदनं घसिः निघसोऽपि विष्वाणाऽवष्वाणौ जमन-जेगने । ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् गण्डोलः कवलोपेतः कवकः, सुहिते पुनः । आघाता-ऽऽघ्राणको, भुक्तत्यक्ते फेला च फेलियुक् मांसाशिनि शाष्वलः स्याच्छौष्कलः शाष्कलिस्तथा । मौष्कुलिौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च लोलोऽपि गर्धनो गृध्नु-गृध्नौ चेहेह ईहने । कामश्च कामना, धृष्टौ धृष्णुः स्याद् धृष्णजा सह शुभंयुः शुभसंयुक्ते शुभंयचाप्यहंकृति। अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ कामनः कमनः कम्रः कमर: कमितापि च । कामयिताऽभिक-भीकावन्तर्दुविपरो मनाः विचेतस्यभिशस्ते तु स्यादक्षारित-क्षारितौ । तिरस्कारे परीभावः परापर्यभितो भवः ॥ ६३ ।। ॥६४।। ॥६५॥ ॥६६॥ ।। ६७॥ ॥ ६८ ॥ १८3 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy