SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ४८ ॥ मर्मराले पर्पटश्चपटः, पृथुके चेः पुटः । चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥ सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः । फाणिते स्यात्तु मत्स्याण्डी मत्स्यण्डिश्च मत्स्यण्ड्यपि ॥४६॥ मत्सण्डी खण्डतो योज्या शर्करा सर्करापि च । शिखरण्यां रसाला स्याद् रसिता मार्जितायुता ॥४७॥ मर्जिता, मुद्गादिरसे यू!षस्त्रिषु जुषयुक् । दुग्धे गव्यं गोरसश्च रसोत्तमरसे समे क्षीरस्य विकृतौ कूर्चिः कूचीका कूचिकान्विता । कूर्चिकापि किलाटी स्यात् किलाटा च किलाटयुक् ॥४९॥ द्रप्स-द्रप्ये दध्यघने, हविष्य-हविषी घृते। रसायन-गोरसौ द्वौ घोले, तके त्वरिष्टयुक् ॥ ५० ॥ रिष्टमौदश्वितौदश्वित्के संस्कृत उदश्विति । पिच्छिले विजलं प्रोक्तं विजिलं विज्जलं विजम् ॥ ५१ ॥ विजेविलं विजिपिलमारनाले तु काञ्चिकम् । काञ्जिकं च सुवीराऽम्लं सौवीरं चाभितः षुतम् ॥५२॥ कुल्माषाभिषुतं चैव कुल्माषं चार्धराद्धके । माषादौ तु कुल्माष: स्यात् कुल्मासश्चाप्युपस्करे ॥ ५३॥ दन्त्य-तालव्य-मूर्धन्यमध्यः स्याद् द्वेषवारकः । तिन्तिडीक-तन्तिडीके चुके पक्षण्यपि स्मृते ॥ ५४॥ राजिकायामासुरी स्यादसुरी च क्षुधा-क्षतात् । परोऽभिजनन: शब्दो योज्यते शब्दवेदिभिः ॥ ५५ ॥ कुस्तुम्गुरुर्वायुंकारस्तस्मिन् धान्यं च धान्यकम् । धन्या धन्याकं धान्याकं धानेयक-धनीयके ॥५६॥ ૧૯૨ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy