SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः । बाष्पेऽश्वस्तू अस्रमश्रं, चित् तान्ता चेतना, मतौ धीधींदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः । तालव्यादिर्मूर्धन्यान्ता, लज्जायां स्यादपत्रपा त्रपा ही हीकया ह्रीका, व्रीडा व्रीडो, मन:खिदि । सादाऽवसादौ, निद्रायां, तन्द्रिस्तन्द्रीच तन्द्रया तन्द्रयमी चत्वारः शब्दाः स्युर्मोहाऽऽलस्ययोरपि । औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गूहने कुटारिका कटिकावाद, ह्लाद मोदः प्रमोदयुक् । मुदाऽऽमोदौ प्रमदश्च संमदोऽपि मदो मुदा हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ । गर्वेऽभिमान - मानौ च विस्मयः स्मय इत्युभौ तद्विशेषेऽहं पूर्वा-पूर्विका प्रथमिकाऽग्रिकाः । व्यायामे तु क्लम-क्लमी परिश्रम - श्रमावपि चिन्तायां चिन्तिया ध्यानं ध्याम नान्तं नपुंसके । प्रतिचिकीर्षारूपे तु ध्याने मर्ष आमर्षक: चित्तस्थैर्ये मनस्कारो भवेद् मनसिकारयुक् । संभ्रमे त्वरया तूर्णिस्त्वरिस्तर्के वितर्ककः संवेगावेगाव हे परामर्शो विमर्शनम् । मृत्यौ मृतिः सर्वगे मरि-मारी मरकोऽपि च नटे भारत - भरतौ तथा भरतपुत्रकः । स्त्रीवेषधारकनटे भ्रकुंसः सभ्रुकुंसकः भ्रूकुंसश्च भृकुंसोऽपि, केलीकिलो विदूषके । केलिकिलो वासन्तिक - वसन्तकौ च हासिनि १८७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १२० ॥ ॥ १२१ ॥ ॥ १२२ ॥ ।। १२३ ।। ।। १२४ ।। ॥ १२५ ॥ ॥ १२६ ॥ ॥ १२७ ॥ ॥ १२८ ॥ ॥ १२९ ॥ ॥ १३० ॥ ॥ १३१ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy