SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०८॥ ॥ १०९ ॥ ॥ ११० ॥ ॥ १११ ॥ ।। ११२॥ ॥ ११३ ॥ निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं गर्हो, रतशापे तु क्षारणा आक्षारणा क्षारणं च, क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु रुशती रुषती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः । आज्ञायां स्याद् निरानिभ्यो देशोऽथाङ्गीकृतौ पुनः संध्या स्यात् सन्धया साकं संप्रत्याझ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारको । आतोद्ये वाद्यं वादित्रं, तूरं तूर्यं च, वल्लकी तन्त्रीस्तन्त्रिश्च गन्धर्वे युकारस्तुम्बुरुः स्मृतः । मृदङ्गे मार्दलीकञ्च, मार्दलो, दुन्दुभौ पुनः भेरिर्भेरी च भेरापि, कुहालायां तु काहला । चण्डकोलाहला पत्रकाहला, सुप्तबोधके द्रगडो द्रकटश्चापि, झल्लयाँ झर्झरी स्मृता । झलरी, बीभत्सरसे, विकृतं वैकृतं तथा घघर हासिका हास्यं हासश्च हसनं हसः । त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता शोचने शुक् शुक: शोकः, कोपे क्रोध-क्रुधा-क्रुधः । रुषा-रोष-रुषश्चाप्युत्साहे तूद्याम उद्यमः उद्योगोऽप्यभियोगश्च वीर्यं त्वतिशयान्विते । वीर्यापि, साध्वसे भीति भिया भयमप्यथो भयङ्करे भीम-भीष्मे डमरं डामरं तथा । उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११४ ॥ ॥ ११५ ॥ ।। ११६॥ ।। ११७ ॥ ।। ११८ ॥ ॥११९ ॥ ૧૮૬ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy