SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४८॥ ।। ४९॥ ।। ५०॥ ।। ५१ ॥ ॥ ५२ ॥ ॥ ५३॥ शिरः शीर्षं कचे बालः शीर्षसूश्च शिरोरुहः । शुद्धकेशे शिरस्यः स्याद् मुखे चाऽऽस्यं श्रुतौ श्रवः स्कन्धे बाहुशिरोंऽसश्च भुजे बाहुश्च बाहया । हस्ते शयो रसज्ञायां लोला वक्षसि चाप्युरः स्तनयोरुरोरुहौ च शुक्रे वीर्यं बलं पदे । अंहिमूत्रे स्रवो योनौ स्याद् वरावयवो वलिः सृणीकायां तु लाला स्यादास्यासवश्च सक्थनि । ऊरुनितम्बे आरोहो रक्ते विस्रमसृक् नृपे रसावासव उर्वीशो राट् च सर्वंसहेश्वरः । युधिष्ठिरे च शल्यारि-रर्जुने वासविः स्मृतः कर्णे सौरिः शातवाहे हाल: सशयनासने । औशीरं शयने शय्याऽलक्ते यावोऽवतंसके शिरःस्रगंशुके वासः कटके वलयो भवेत् । मुक्तालतायां हार: स्याद् मञ्जीरे हंस इष्यते स्थूलशाटे वराशि: स्यात् सूपकारे तु वल्लवः । षण्ढे वर्षवरः शत्रावरिर्वैर्यपि चासुहृत् विरोधे वैरं मित्रे च वयस्यः सवयाः सुहृत् । पौरुषे शौर्यं नेपथ्ये वेषो दण्डे तु साहसम् सर्जरसे राल: स्यात् सर्वरस: सुरभिचूर्णके वासः । वरधूपे श्रीवास: पार्थिवभागे बलि: सैन्ये शिविरं बलं विविक्ते रहश्च वंशोद्भवे वंश्यः । गुह्ये रहस्य-मश्वारोहेऽश्वारोऽश्ववारोऽपि सहस्रेण समं योद्धा स साहस्र सहस्त्रयपि । चापे शरास इष्वासो बाहुत्राणे तु बाहुलम् ॥ ५४॥ ॥ ५५ ॥ । ५६॥ ।। ५७ ॥ ।। ५८॥ ॥ ५९॥ ૧૬૮ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy