SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुरभाविष्य आषाढे वाहा ( द ) वसर - वर्षिकौ । क्षये विलय - संहारौ खे विहायो वियत् तथा । वायु- स्वर्वासि वार्वाहाश्रयो मेघे तु संवरात् वार्वारिसलिलेभ्यश्च वाहः स्याद् वेगवर्षिणि । आसारो वर्षणे वर्षं दिश्याशा - हरितौ स्मृते । इन्द्रे सुरेश्वरः स्वाराड् हर्यश्वो वासवो वृषा । वार्वाहवाहः शैलारिर्बलहा हरिरिष्यते देववृक्षे साल - रसारुहौ स्व: सुरपूर्वकौ । कुलिशे च स्वरुर्देव्यां सुर-स्वरबलादयः गीर्वाणगायनो हाहा हूहूः पण्याङ्गनासु च । स्व:- सुरादिपरा वेश्या उर्वश्याद्या यमे हरिः लुलायवाह: सूरसूः वरुणे सलिलेश्वरः । वारीश्वराऽऽ - श्रयश्चापि कुबेरे स्वेश्वरो विलः ऐल ईशवयस्यश्चे हावसुर्द्रविणे वसु । स्वं राः सारं विरूपाक्षे शैलवासी-श- -शायिनः शर्वो वार्वाहवाहञ्चाऽऽशावासा ईश ईश्वरः । शूली लुलायवाहारिः स्याद् विहाय : शिरोरुहः असुरारिः शिवेशश्च संवरारिहरो हः । शिवो हीर उमायां च सिंहावासा शिवेश्वरा आर्या सौरिस्वसा स्कन्दे शिवा-शरा- ऽऽ श्रयाशसूः । बर्हिवाहो विधौ हंसवाहो विश्वात् सृडीश्वरौ वसुश्रवाः सारससूर्विष्णौ वारिशयो हरिः । वारीशशायी श्रीशोऽहिवैरिवाहः सुरारिहा । ૧૫ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ 1182 11 ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy