SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ पू.आ.श्रीजिनभद्रसूरिविरचिता ॥ पञ्चवर्गपरिहारनाममाला ॥ नत्वा पञ्चेषु-पञ्चास्य-शरभं रभसाज्जिनम् । अपञ्चवर्गवर्णात्मशब्दान् कतिपयान् ब्रुवे यो वर्गव्यञ्जनान्तः स्यात् स श्लोकार्द्धान्तगो ध्वनिः । अवर्गकाव्ये कर्तव्यो वर्णमध्ये न तद् यतः अर्हण्णविषयोऽरोषोऽरिहा संवरवैरिहा । सुरासुरेशसंसेव्यः शिवावासो जिनेश्वरे स्वर्गेऽव्ययं स्वरावासाऽऽश्रयाऽऽलयाः सुरात् परः । देवेऽसुरारिः स्वाहाशी बहिरास्योऽव्ययालयः अविस्रसः सुरश्चार्के सहस्रांशुहरी रविः । सूरः सूर्यो हेलिहँसोऽहरीशो वासरेश्वरः अंशुः सरोरुहसुहृद् रश्मावंशुर्वसुश्च रुक्। उत्रश्चन्द्रे शर्वरीशः शिशिरांशुः शशी हरिः सरोरुहारिरङ्गारे रसासूरार इत्यपि । बुधे च शार्वरीशिः स्यात् शशिसूश्च बृहस्पतौ सुरसूरिस्तथा सूरिः शुक्रे चासुरपूर्वकः शनौ च रविसूः सौरिः सैहिकेये च शश्यरिः रविवैरी च राहुः स्यात् केतावहि विलेशयौ । अश्लेषासूरगस्त्ये चौर्वशेयश्चाश्रयाशसूः दिनेहर्वासरौ प्रातर्वासरास्य-मुषस्तथा । सन्ध्यायां सबलिः सायं रजन्यां शर्वरी उपा शशिशरीरेश्वरी च गार्गशीर्षे सहः सहाः । पौषे सहस्यं शंसन्ति शीते च शिशिरं मतम् ॥ ७॥ ॥८॥ ॥ ९॥ ॥ १० ॥ १६४ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy