SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भोगं प्रायः प्रयत्नाद्घटयति पुरुषो न स्वयं सिद्धिरस्मित्रास्तामन्यत्प्रभूणां पवनलवसुखं तावदग्रे वदामः । येऽमी शश्वत्प्रवृत्ता जगदुपकृतये ये पशोरप्यवार्य हिंसा तादृक्पशूनां सरभसरमणीबाहुपीडा तदर्थम् ॥१६॥ दस्योराराददृश्यान्नयशरणिमुखो बिभ्रतः पञ्चबाणांस्त्रस्यन्तः केऽपि सन्तः सपदि तरुणतां पूरपारे विशन्तः । वक्षोजद्वन्द्वतुम्बीयुगमुरसि निजे गाढमाबध्य नूनं मग्नाः संसारनद्यां न पुनरुदितये जातु दुम्बीभरेण ॥१७॥ का त्वं माया किमतेत्पृथगसि पुरुषादात्मनश्छद्मबुद्धेरात्मोदास्ते यथासावहमपि च तथा पर्यये पूरुषस्य । निर्णीता वीतरागैः परिषदि कथया सर्वथैवासतीति कि सन्नात्मा तथात्वं किमिति न समता मादृशामीश्वरेण ॥ १८ ॥ आः किं नाद्यापि मुक्तः प्रतिजनि जगतामायुरल्पं गुरुभ्यः श्रूयन्तेऽमी उपाया भवति विधिवशात्तावदायुः समाप्तम् । साधो किं तेन कायः किमु न धमनयः किं न नासासमीरः संचारी तासु न स्युः किमु धरणिधराः कन्दराः किं न तेषु ॥ १९ ॥ नासाश्वासावरोधादनिमिषनयनारम्भतः कम्पहानेमुग्धा काचिद्वनान्ते शबरसहचरी देवतैवेति मत्वा । कण्ठे धत्ते मधूकमजमतिधवलामादरेणानमन्ती राजिष्येऽहं ययायं हठकृतचरणः किंतु मुक्त्या रमण्या ॥ २० ॥ शश्वत्संघट्टनष्टये (?) परितुष शुचिभिस्तारकारक्तिकाभिः काल: कूटः प्रमाता तुलयति जगतामायुरूनाभिनाभिः । तस्मादेवातिहीनं भवति जनिजुषामात्मना कर्मदोषाद्वक्तुं जानन्ननीशः प्रभुरयमधिकं सह्यते सर्वमस्य ॥ २१ ॥ પપ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy