SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २२४ ॥ ॥ २२५ ॥ ।। २२६ ॥ ॥ २२७ ॥ ।। २२८ ॥ ।। २२९ ॥ संवादाद्धेतुशुद्धेर्वा ज्ञानं बाधविवर्जितम् । तत्रानवस्थितौ यद्वः समाधानं तदेव नः तस्माद्वक्तृगुणाधीनं शब्दे प्रामाण्यमिष्यताम् । वेदे कर्तुरभावश्च नि:प्रमाणः कथं स वः सर्वादृष्टिस्तवासिद्धा स्वादृष्टिय॑भिचारिणी। विपक्षवृत्ति कालत्वं तदभावं न साधयेत् आनुपूर्वी नराधीना भारतादौ विनिश्चिता । कालात्ययापदिष्टं तदशेषं तत्र साधनम् याज्ञवल्क्य इहोवाच वेदवाक्यश्रुतेरपि । नाकर्तृकत्वमेतस्य खाण्डिकीयविधानतः क्रियाप्रज्ञादयोप्येते गुणा: सत्यत्वहेतवः । पुंसि धर्मिणि वर्तन्ते तदभावे सत्यता कथम् वितथार्थाभिधायी च नित्यत्वान्नेति का प्रमा। वायुर्गन्ता स्थिरा भूमिरमूर्तं चाम्बरं तथा दोषाभावेपि वेदस्य नैव सत्यार्थता कुतः । अनर्थकत्वमप्यस्ति यस्मात्पक्षान्तरं परम् नित्यं ज्ञानप्रसूतिश्च नित्यं वेदे व्यवस्थिते । सहकारिव्यपेक्षापि न नित्ये युक्तिसङ्गता सङ्केताधीन एवायमर्थमाह ध्वनिर्यतः । सङ्केतपौरुषेयत्वे दोषस्तत्रापि तादृशः नित्यसम्बन्धसद्भावे व्याख्यादीनामसम्भवः । आगमो वर्णनित्यत्वे सर्वो नित्यः प्रसज्यते आनुपूर्वी यदा नित्या नियता स्यादथाखिला। नाखिला सर्वशास्त्राणां प्रमाणत्वप्रसङ्गतः ।। २३०॥ ॥ २३१ ॥ ।। २३२ ॥ ।। २३३ ॥ ।। २३४ ।। ।। २३५ ।। 35४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy