SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुलसाया महासत्याः, भूयासमवतारणम् । सम्भावयति कल्याण-वार्तायां त्रिजगद्गुरुः ॥ १५ ॥ श्रीवीरं वन्दितुं भावात्, चलितौ दर्दुरावपि । मृत्वा सौधर्मकल्पान्त-र्जातौ शकसमौ सुरौ ॥१६॥ हासाप्रहासापतिराभियोग्य-दुष्कर्मनिविण्णमनाः सुरोऽपि।। देवाधिदेवप्रतिमां क्षमायां, प्राकाशयत्स्वात्मविमोचनाय ॥ १७ ॥ जिनाहिसेवाहृतपापतापः, त्रैलोक्यकुक्षिम्भरिसत्प्रतापः । श्रीचेटको नाम महाक्षमापः, सुरेन्द्रचित्तेष्वपि वासमाप ॥ १८ ॥ अष्टाहिकापर्व सुपर्वनाथाः, कुर्वन्ति सर्वे जिनमन्दिरेषु । नित्येषु नन्दीश्वरमुख्यतीर्था-ऽलङ्कारभूतेषु भवाभिभूत्यै ॥ १९ ॥ श्रूयते चरमाम्भोधौ, जिनबिम्बाकृतेस्तिमेः । नमस्कृतिपरो मीनो, जातस्मृतिदिवं ययौ ॥ २०॥ नृसुरासुरसाम्राज्यं, भुज्यते यदशङ्कितम् । जिनपादप्रसादानां, लीलायितलवो हि सः ॥ २१ ॥ नृलोके चक्रवर्त्याद्याः, शक्राद्याः सुरसद्मनि । पाताले धरणेन्द्राद्याः, जयन्ति जिनभक्तितः ॥ २२ ॥ मुकुटीकृतजैनाज्ञाः, रुद्रा एकादशाप्यहो ! । केचित्तीर्णास्तरिष्यन्ति, परे संसारसागरम् ॥ २३ ॥ वह्निज्वाला इव जले, विषोर्मय इवामृते । जिनसाम्ये विलीयन्ते, हरादीनां कथाप्रथाः ॥ २४ ॥ तानि जैनेन्द्रवृत्तानि, सम्यग् विमृशतां सताम् । अत्राप्यानन्दमग्नानां, युक्तं मोक्षेऽपि न स्पृहा ॥ २५ ॥ यथा तोयेन शाम्यन्ति, तृषोऽन्नेन क्षुधो यथा । जिनदर्शनमात्रेण तथैकेन भवार्त्तयः ॥ २६ ॥ ૨૯૨ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy