SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४८॥ ॥ ४९॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थाख्या महागुणाः । युक्तस्तैर्लभते मुक्ति, जीवोऽनन्तचतुष्टयम् मैत्री परहिते चिन्ता, परतिच्छेदधीः कृपा। मुदिता सद्गुणे तुष्टिाध्यस्थ्यं पाप्युपेक्षणम् क्षिप्तोऽपि लघुकर्माधः, स्यादुच्चैस्तुम्बवज्जले । अश्मवद् गुरुकर्मा तु, नीतोऽप्यूर्ध्वमधो व्रजेत् निर्माय स्वभवं चैत्यमादिमध्यान्तसुन्दरम् । निर्वाहकलशं कोऽप्यारोप्य, कीर्तिध्वजां नयेत् ॥ ५० ॥ ॥५१॥ ॥ १ ॥ पू.आ.श्रीसोमसूरिविरचितम् ॥आराधनाप्रकरणम् ॥ नमिउण भणइ एवं, भयवं समउच्चियं समाइससु। तत्तो वागरइ गुरु, पज्जंताराहणं एवं आलोअसु अइयारे, वयाइ उच्चरसु खमिसु जीवेसु । वोसिरिसु भाविअप्पा, अट्ठारस पावठाणाई चउसरण दुक्कड गरिहणं च, सुकडाणुमोयणं कुणसु। सुहभावणं अणसणं, पंच नमुक्कार सरणं च नाणम्मि दंसणम्मि य, चरणम्मि तवम्मि तहय वीरियम्मि। पंचविहे आयारे, अइआरालोयणं कुणसु काल विणयाई अट्ठ, प्पयार आयार विरहियं नाणं । जं किंचि मए पढियं, मिच्छा मि दुक्कडं तस्स नाणीण जं न दिण्णं, सइ सामथम्मि वत्थ असणाइ । जा विहिया य अवण्णा, मिच्छा मि दुक्कडं तस्स ॥३॥ ।।४। ૨૧ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy