SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६॥ ॥ ३७॥ ॥ ३८ ॥ ॥४०॥ ।। ४१ ।। यदाऽरिष्टकुलादन्यं, स्वं विदित्वा तदुज्झति । तदा व्यक्तगुणो जीवः, श्लाघ्यः स्यात् परपुष्टवत् मध्येछाद्यगृहं बद्धभूमिकस्याऽतिभीर्यथा। प्रदीपेन तथा लोक-मध्ये साधोरपि स्फुटम् सदोषः पादधानीव प्रमादीवाऽङ्गरक्षकः । धर्मेऽशस्यमुनिर्बादं न ग्राह्यस्तेन तं त्यजेत् यतित्वं यः समादाय, विरुद्धं चेष्टते कुधीः । आमपात्रमिव न्यायध्वस्तं कस्तं न निन्दति ? पण्डितेन मनो लक्ष्ये, शिक्षणीयं मुहुर्मुहुः । शैक्षवद् वञ्चयित्वैनं, भवक्रीडारसं व्रजेत् घटी निरवधानस्य, गणकस्येव मज्जति । युज्यात् तेन मनो लक्ष्ये, धन्वीवाऽभ्यासत: शरम् धीर: सचेतनो मौनी, यो मार्गे यात्यसङ्गतः । बलिष्ठैरपि मोहाद्यैः, स शिवं यात्यगञ्जितः अज्ञानाज्जायते दुःखं, सज्ञानाच्च सुखं पुनः । अभ्यस्यं तत् तथा तेन, स्वात्मा ज्ञानमयो भवेत् अल्पज्ञानेन नो शान्तिं याति दृप्तात्मनां मनः । स्तोकवृष्ट्या यतस्तप्तभूमिरूष्मायतेतराम् बह्वासङ्गेन जीवस्याऽत्यासन्ना अपि पापिनः । ज्ञातास्तेन स्वयं यान्ति, दोषा हीता इव ध्रुवम् विज्ञातभवतत्त्वस्य, दु:खं शोकेऽपि नो भवेत् । तानं स्वर्णं विदित्वा यो, गृह्णीते तस्य क: क्लम: ? पङ्गुरूपं नृणां भाग्यं, व्यवसायोऽन्धसन्निभः । यथा सिद्धिस्तयोर्योगे, तथा ज्ञान-चरित्रयोः ॥ ४२ ॥ ॥४३॥ ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६॥ ।। ४७ 11 0 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy