SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११ ।। ॥ १२ ॥ ॥ १३॥ हैमव्याकरणे कषोपल इवोद्दीप्तं परीक्षाकृतः, पय्य॑क्षन्त निबद्धरेखमखिलं येषां सुवर्णं वचः। ते प्रोन्मादिकुवादिवारणघटानिर्भेदपञ्चाननाः, श्रीलाभाद्विजयाह्वयाः सुकृतिनः प्रौढश्रियं शिश्रियुः यत्कीर्तिश्रुतिधूतधू टिशिरोविश्रस्तसिद्धापगाकल्लोलप्लुतपार्वतीकुचगलत्कस्तूरिकापङ्किले। चित्रं दिग्वलये तयैव धवले नो पङ्कवार्ताप्यभूत्, प्रौढिं ते विबुधेषु जीतविजया प्राज्ञाः परामैयरुः येषामत्युपकारसारविलसत्सारस्वतोपासनाद्, वाच: स्फारतरा: स्फुरन्ति नितमामस्मादृशामप्यहो । धीरश्लाघ्यपराक्रमास्त्रिजगतीचेतश्चमत्कारिण: सेव्यन्ते हि मया नयादिविजयप्राज्ञाः प्रमोदेन ते तेषां प्राप्य परोपकारजननीमाज्ञां प्रासादानुगां तत्पादाम्बुजयुग्मसेवनविधौ भृङ्गायितं बिभ्रता । एतन्न्यायविशारदेन यतिना नि:शेषविद्यावतां प्रीत्यै किञ्चन तत्त्वमाप्तसमयादुद्धृत्य तेभ्योऽर्पितम् यधुच्चैः किरणा: स्फुरन्ति तरणेस्तत्किं तमःसञ्चयैः, स्वायत्ता यदि नाम कल्पतरवः स्तब्धैर्दुमैः किं ततः । देवा एव भवन्ति चेन्निजवशास्तत् किं प्रतीपैः परैः सन्तः सन्तु मयि प्रसन्नमनसोऽत्युच्छृङ्खलैः किं खलैः भिन्नस्वर्गिरिसानुभानुशशभृत्प्रत्युच्छलत्कन्दुकक्रीडायां रसिको विधिविजयते यावत्स्वतन्त्रेच्छया। तावद्भावविभावनैककुतुकी मिथ्यात्वदावानलध्वंसे वारिधरः स्फुरत्वयमिह ग्रन्थः सतां प्रीतिकृत् ॥ १४ ॥ ॥ १५ ।। ॥१६॥ १८ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy