SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुरशिवपुरद्वारद्वन्द्वे निरर्गलमर्गलायुगलमभवत् तेषामेतत् प्रवेशविघातकृत् चरणवर्णनम् ( शिखरिणी) - यदस्याः सुन्दर्य्याश्चरणयुगवीक्षाऽऽदृतमतिर्मदान्निन्दस्यब्जं जलगततपस्विव्रतधरम् । सखे ! तत्तन्त्रिन्दाफलमविकलं संसदि सतां कलङ्कावाप्त्याख्यं किमु न लभसे दुर्जन इव ? निशम्यारं तारं तरुणतरुणीनां चरणयोश्चमत्कार्षीर्मा त्वं रणदनणुमञ्जीरविरवम् । अमाङ्गल्यं शोकध्वनितमिव मन्यस्व तमरे ! शिवश्रीणां पाणिग्रहणकरणारम्भसमये Acharya Shri Kailassagarsuri Gyanmandir नखवर्णम् (मन्दाक्रान्ता) सीमन्तिन्याः क्रमुयुगनखाः पल्लवोल्लासिभासः किं गाहन्तेऽरुणमणिमयादर्शसर्वस्वशोभाम् । मेत्थं मंस्थाः स्फुरदुरुदशाकारधर्मस्य दाहे दीपा दीपा इव तव न किं मानसे ते स्फुरन्ति ? वक्त्राब्जेनाधिकतररुचा निर्जितोऽनेकरूपं कृत्वाऽऽत्मानं पदनखमिषाद् इन्दुरिन्दीवराक्ष्याः । सेवां धत्ते नियतमिति मा मानसे धारय त्वं कुद्दालांस्तानुपशमरसा भेदनेऽवेहि किन्तु याऽलङ्कारचयप्रचाररुचिरा प्रोद्यत्प्रसादास्पदा दोषावेशसमुच्छ्रिता गुणमयी माद्यत्पदन्यासिका । विद्वन्मानसहारिणी वररसाश्लेषोदयोल्लासिनी वैदर्भीव सुलक्षणा क्षितितले व्यावर्ण्यते वर्णिनी ૨૦: For Private And Personal Use Only ॥ ४३ ॥ ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६ ॥ 1180 11 ।। ४८ ।।
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy