SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११ ॥ ॥ १२॥ ॥ १३ ॥ शमभटशिरश्छेत्तुं सज्जीकृतेऽत्र कुवेधसा सुजड! किममू रज्जूक्षिप्ते न विन्दसि चक्रके नासिकावर्णनम् (पृथ्वी) इदं तिलमणीवकं सुजन ! नासिकासम्पुटं विभाव्य हरिणीदृशामिति मतौ मुधा धावसि । अहेर्वदनमुत्फणं सविषफूत्कृताहंकृतं विचारय तदुद्यतं चरणजीवितं हिसितुम् इहास्यत शुकाननं स्मरमहेषुधिर्वेति कि वितर्कयसि वीक्ष्य रे जड ! मृगीदृशो नासिकाम् । न विन्दसि मलाविला नरककुम्भिकामेतकां निपीतमदिरोऽथवा श्रयति चेतना कहिचित् ____ कपोलवर्णनम् (मालिनी) सुतनु ! तव सितांशोर्बिम्बमाभिद्य मध्याद् दलयुगलनिवेशात् कल्पितौ किं कपोलौ ? । इति दधति धियं ये ते न जानन्ति सम्यग् निजसुकृतशरीरं भिन्नमाभ्यामविज्ञाः स्मरमयमवगन्तुं कामिनः सुभ्र ! चेतो न्यधित विधिरयं ते दर्पणौ गल्लदम्भात् । अमृतमिव पिबन्तो नेति संविन्दते द्राग् नरककुहरकुण्डे स्वं हि सङ्क्रान्तमज्ञाः ओष्ठवर्णनम् (वसन्ततिलका) रे मुग्ध ! मुग्धवनिताऽधरसीधुपानाद् मा माद्य मेदुरतरां मुदमादधानः । काऽस्माद्गताधरगतेर्भविता गतिस्ते तप्तत्रपुर्धयनविह्वलिताङ्गयष्टेः ॥ १४ ॥ ૨૦૨ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy