SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भ्रूवर्णनम् (मन्दाक्रान्ता) अन्तः स्वान्तं स्फुरति सुतरां सारसारङ्गनेत्र्या येषां कुल्यासलिललहरीभगुरो भ्रूविलासः । युक्तं तेषां सुकृतवपुषो जायते भङ्गरङ्गो दुः संसर्गाद् व्रजति विपदं को न यस्मादकस्मात् ? एणाक्षीणां कुटिलकुटिलं श्यामलं भ्रूयुगं यद् दर्श दर्श वहसि मनसः स्नेहसन्दोहमत्र | सृष्टं स्रष्ट्रा भुवि रतिपतेश्चारुचारित्रवीरभ्रंशार्थं तत् स्मरसि किमु नो चण्डकोदण्डदण्डम् ? नेत्रवर्णनम् (शिखरिणी) - कटाक्षानेणाक्षी क्षिपति मयि दक्षाक्षित इति स्वसौन्दर्योद्रेकाद् वहसि हृदये यन्मदमरे ! । विवेकाख्यं ज्योतिः सुगतिपथपान्थं तदसितैः शरासारैः स्फारैरिव न मनुषे तैर्हतहतम् कृशाङ्ग्या विस्मेराम्बुरुहनिकराहंकृतिकर्षं यदैक्ष्याक्षिद्वन्द्वं विपुलमतुलां प्रीतिमगमः । स्मरेणेदं तत् ते शमहरशरोत्तेजनकृते स्फुरच्छाणायुग्मं किमुत विहितं कूटमतिना ? Acharya Shri Kailassagarsuri Gyanmandir कर्णवर्णनम् (हरिणी) श्रवणयुगलं लोलोलोपमं तव निर्मितं शशिमुखि ! रतिप्रीत्योः क्रीडाकृते विधिनाऽत्र यत् । चरणतरुणीसक्तप्राणिप्रबन्धनहेतवे तदहमहहाऽऽशङ्के पाशं प्रसारितमञ्जसा नलिननयना श्रोत्रस्यूते मणीमयकुण्डले प्रकृतिसुभगे दर्श दर्श प्रयासि मुधा मुदम् । ૨૦૧ For Private And Personal Use Only ॥ ६॥ || 19 || || 6 || ॥ ९ ॥ 11 20 11
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy