SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अकथितपरमर्मज्ञो द्वन्द्वालापावरोधसि परस्य । प्रविशेन्नानाहूतो नाङ्गस्पर्शी भवति चतुरः योऽपृष्टो बहुभाषी परासनग्राहको बहुविरुद्धः । बहुहास्यमर्मवक्ता विद्वेषं याति तत्क्षणतः वक्तुर्नवरसमर्म स्वयमनभिज्ञो विनिन्दते तस्मै । विद्वद्वचनेष्वरुचिर्निगद्यते ज्ञानदग्धनरः गम्भीरमतिविदग्धास्तत्त्वविदः सर्वशास्त्रकुशलाश्च । नीरागद्वेषरता दुर्लभ्या मानुषे लोके विख्यातकीर्तिधवला: सत्कायो दानशीलिततपोभिः । प्रगुणा धर्मणि चतुराः किमुत मृताः सन्ति जीवन्तः मुनिपद्ममेरुसुगुरोः पदारविन्दद्वयैकमधुपेन । मुनिपद्मसुन्दरेण कृतमिति कुशलोपदेशमिदम् कुशलोपदेशकोशं निजहृदि सदने दधाति यः कुशलः । तस्याक्षयनिधितुल्या बुद्धिर्न क्षयमवाप्नोति Acharya Shri Kailassagarsuri Gyanmandir पू. आ. श्रीजिनदत्तसूरिविरचितः ॥ श्रुतस्तव ॥ ૧૯૭ For Private And Personal Use Only ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ ।। ७४ ।। ।। ७५ ।। ॥ ७६ ॥ निम्महिय - मोहमाएण, कणयकाएण विगयराएण । उवलद्ध - विमल - केवल - नाणेण विसुद्धझाणेण लोयालोयं मुणिजण जेण तित्थप्पवत्तण-खणम्मि । चविह- देव - विणिम्मियउ सरणे तिजय जियसरणे सरणागय-जणरक्खण-खम विरइय-पवर - वयण - लक्खेण । सम्मं जिणवीरेणं भवद-नीरेण धीरेण ॥ ७७ ॥ ॥ १ ॥ ॥ २ ॥ 113 11
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy