SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समाराधितमव्यक्त-तयाऽपि चरणं शुचि । भवेदनन्तफलद-मिव सम्प्रतिभूपतेः निःसीमलोभपाथोधि-सेतुं सन्तोषमाचरेत् । यस्माद् भवेदसन्तोषी दुःखी सुभूमचक्रिवत् जगति दुर्गतिमूलनिबन्धनं, जिनवरैर्निरधारि परिग्रहः । तदभिघातनिमित्तमलोभतां, कपिलसाधुवदाश्रय सज्जन ! ॥ ५९ ॥ तृष्णापरम्परामद्य - पानव्यग्रमतिर्जनः । मुञ्छणश्रेष्ठिवद् घोरां पृथ्वीं तमतमां व्रजेत् अतिलोभं वितन्वानो नरो नरकमाप्नुयात् । अवाप्याकालमरणं सागरे सागरो यथा न स्याद् धर्माय योग्योऽतिलोभाकुलितमानसः । हितैषी तं त्यजेत्तेनान्यथा दुःखी कपिर्यथा लोभं त्यजेदमर्यादं तन्मर्यादां विवेकवान् । कुर्याद् येनातिलोभेन सिद्धिरन्धकतां गता सुखार्थी वितिं कुर्यालाभाल्लोभो यदेधते । लोभी च शङ्खधमकवन्मूलमपि हारयेत् साधूनां दर्शनं बोधि-बीजलाभाय निर्मितम् । भवेन्नन्दनयुग्मस्य यथा भृगुपुरोधसः रूपयौवनवामाक्षी - भोगस्वजनसंपदः । गणयेत्तृणवत् प्राणी जम्बूस्वामीव धर्मधीः संसारसुखगृध्नुः सन् न कुर्याद् धर्ममार्हतम् । दुःखं मधुलवाऽऽकाङ्गी प्राणीव लभते हि सः धर्मार्थोपार्जनं प्राज्ञो यथावसरमाचरेत् । कृषीवल इव स्वीयं हारयेन्त्र द्वयं परम् ૧૨૫ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1146 11 ॥ ५८ ॥ ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ।। ६५ ।। ॥ ६६ ॥ ॥ ६७ ॥ ॥ ६८ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy