SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ९५ ॥ ॥ ९६॥ ।। ९७॥ ॥९८॥ ॥ ९९ ॥ जिणाणं पूअजत्ताओ, साहूणं पज्जुवासणे । आवस्सयम्मि सज्झाए, उज्जमेह दिणे दिणे देवपूजा दया दानं, दाक्षिण्यं दमदक्षते। यस्यैते षट् दकाराः स्युः स देवांशी नरः स्मृतः पूज्यपूजा दया दानं, तीर्थयात्रा जपस्तपः श्रुतं परोपकारश्च, मर्त्यजन्मफलाष्टकम् देवपूजा गुरूपास्ति:, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने देवं श्रेणिकवत्प्रपूजय गुरुं वन्दस्व गोविन्दवत् दानं शीलतपः प्रसङ्ग सुभगां चाभ्यस्य सद्भावनाम् । श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा धर्मे कर्मणि कामदेववदहो ! चेतश्चिरं स्थापय जिनपूजनं विवेकः सत्यं शौचं सुपात्रदानं च। महिमक्रीडागारः शृङ्गारः श्रावकत्वस्य पूआ जिणाण आणं वित्ती साहम्मिआण वच्छल्लं । सीलं परोवयारो विवेगतरुपल्लवा एए पूजामाचरतां जगत्त्रयपतेः सङ्घार्चनं कुर्वतां, तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां, येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला सेव्याः सन्मुनयश्च पूज्यचरणा: श्रव्यं च जैनं वचः सच्छीलं परिपालनीयमतुलं कार्यं तपो निर्मलं, ध्येया पञ्चनमस्कृतिश्च सततं भाव्या च सद्भावना ॥१०० ॥ ॥ १०१ ॥ ॥ १०२ ॥ ॥ १०३ ।। ૧૦૬ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy