SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८७॥ ॥ ८८॥ ॥ ८९ ॥ ॥ ९० ॥ पूआ पच्चक्खाणं पडिक्कमणं पोसहो परुवयारो पञ्च पयारा जस्स उ न पयारो तस्स संसारे उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदाभियभूभृद्, भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा। दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यभर्ती, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकी ये देवं स्नपयन्ति शाम्यतितमां तेषां रजः कर्मणां, ये नाथं परिपूजयन्ति जगतः पूज्या भवन्त्येव ते । माङ्गल्यानि जिनस्य ये विदधते तद्विघ्ननाशो भवेत्, पादाब्जे प्रणमन्ति ये भगवतस्ते वन्दनीयाः सताम् गन्धैश्चारुविलेपनैः सुकुसुमैधूपैरखण्डाक्षतैर्दीपैर्भोज्यवरैविभूषणगणैर्वस्त्रैर्विचित्रैः फलैः । नानावर्णसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः पूजां पूज्यपदस्य केऽपि कृतिनः कुर्वन्ति सौख्यावहाम् संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ जिणवरपूआतवगुणेसु अष्टाह्निकादिमहिमां जिनपुङ्गवानां कुर्वन्ति ये सुकृतिनः कृतिनः सुभक्त्या । कर्माष्टकं जगति ते हि भवाष्टकस्य, मध्ये विधूय शिवदं शिवधाम यान्ति ॥ ९१ ॥ ॥ ९२ ।। ।। ९३ ॥ 1॥ ९४ ॥ ૧૫ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy