________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९ ॥
कइआ तवतणुअंगो विमुक्कसंगो विणिज्जिआणंगो। कयमोहसिण्णभंगो होहं सिवसुहविहिअरंगो इअ भावणासुमंतं झायंताणं विसुद्धचित्ताणं । न कुणइ कया वि छलणं विसयपिसाओ समत्थो वि एअं जे गुणभूरिसूरिवयणं कामग्गिउल्हावणं धम्मज्झाणवणस्स बुड्डिकरणं मेहंबुतुल्लं धणं । चित्ते हंत धरंति कम्मनियले वेरग्गदंडेण ते, भंजेऊण निरंतरं वरतरं भुजंति मुक्खे सुहं
॥ ५० ॥
॥भावनाकुलकम् ॥ निसाविरामे परिभावयामि, गेहे पलिते किमहं सुयामि । डज्झतमप्पाणमुविक्खयामि, जं धम्मरहिओ दीहे गमामि ॥१॥ इमस्स देहस्स दुहालयस्स, किर जीव लुद्धो ठाणस्सगस्स। अण्णं सरं किं पि अपित्थरस्स, जायारई कूवि व दद्दुरस्स ॥ २ ॥ माणुस्सजम्मे तुडिलद्धएणं, जिणिदधम्मो न कओ य जेणं । तुट्टे गुणे जह धाणुक्कएणं, हत्थामले वा य अवस्सतेणं ॥३॥ दुलहे वि लद्धे माणुस्सजम्मे, चिन्तामणीतुलजिणिदधम्मे । पुविल्लए किंचि वि दुट्ठकम्मे, सुहाणुट्ठाणम्मि अणायरो मे ॥४॥ चरणं चरेउं जइ नो तरेसि, गिहत्थधम्मं न समायरेसि ।। सव्वस्स गमणे अद्धं न लेसि, पच्छा घणं जीव विसूरएसि ॥ ५ ॥ विसुद्धयं दंसणनाणसारं, न धारियं संजमसीलभारं । सड्ढत्तणं तं पि हु नामधारं, कहं नु होही भवजलहिपारं ॥६॥
૧૫૮
For Private And Personal Use Only