________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४॥
॥ २५ ॥
सज्झायसहस्सगं अहं गुणेमी पमायवयभंगे। तिहि जोगे तवमेगं, असमणेणंतरतिहीसु सव्वासवदाराइं, दाहिणभरहद्धमज्झखंडबहि । तिविह-तिविहेण नियमे, विक्खय सव्वाहिगरणया जह संभवमोसहअवस तणुअसामत्थ-वित्तछेयाई । सव्वसमाहिमहत्तर सहसाणाभोगमवि नियमा दसणमूलमणुव्वयखंधं, उत्तरगुणोरुसाहालं । गिहिधम्मदुमं सिंचे, सद्धासलिलेण सिवफलयं जुगपवरागमसिरिअभयदेवमुणिवइपमाणसुद्धेण । जिणवल्लहगणिणा गिहिवयाइ लिहियाइ मुद्धेण
॥ २६ ॥
॥ २७॥
॥ २८ ।।
॥ २
॥
पू.आ.श्रीजिनप्रभसूरिविरचितम् ॥ साधर्मिकवात्सल्यकुलकम् ॥ साहम्मियवच्छल्लं भणामि भवियाण भावनानिउणं । सम्मदंसणसोहिं जह विहियं परमपुरिसेहिं रायाहिरायभरहाइएहिं परमायरेण जह परमं । संपइनिवपमुहेहिं साहम्मियवच्छल्लं विहियं साहम्मियवच्छल्लम्मि उज्जया उज्जया य सज्झाए । चरणकरणम्मि य तहा तित्थस्स पभावणाए य महाणुभावेण गुणायरेणं वयरेण पुब्दि-सुयसायरेणं । सुयं सरंतेण जिणुत्तमाणं वच्छल्लयं तेण कयं तु जम्हा तम्हा सव्वपयत्तेणं जो नमुक्कारधारओ। सावओ सो वि दट्ठवो जहा परपबंधवो
॥ ३॥
૧૪૪
For Private And Personal Use Only