SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राजप्रसादे स्थिरधीरन्यायेन विवर्द्धिषुः । अर्थहीनोऽर्थकार्यार्थी, जने गुह्यप्रकाशकः अज्ञातप्रतिभूः कीर्त्यै, हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना, न लोकव्यवहारवित् भिक्षुकचोष्णभोजी च, गुरुश्च शिथिलक्रियः । कुकर्मण्यपि निर्लज्जः स्यान्मूर्खश्च सहासगी: मूर्खाणां शतमित्येतदुक्तमव्यवहारिणाम् । जाड्यान्निविडतामेति, येषां पाण्डित्यखण्डता " ॥ जंबूस्वामिकुलकम् ॥ सिरिउसहदत्तसिद्विस्स नंदणं धारिणीहिं अंगरुहं । रायगिहपुरुप्पण्णं जंबूसामि नम॑सामि वीर जिणेसरपंचमगणहारि सुहम्मसामिणो सीसं । तं पच्छिमकेवलिणं जंबूसामि नम॑सामि पहुवद्धमाणसंताण विउलपासाइ मंगलपईवं । अक्खयनाणपयासं जंबूसामि नम॑सामि Acharya Shri Kailassagarsuri Gyanmandir भवदेवभवे नियभज्जनाइलाबोहियं ठियं मग्गे । पत्तं च पढमसग्गे जंबूसामि नम॑सामि कयदुक्करतवचरणं बारसवरिसाई सिवकुमारभवे । पंचमकप्पम्मि गयं जंबूसामि नम॑सामि रयरंभविब्भमेरमणिविब्भमेहिं च जस्स नहु चित्तं । चलियं चारित्ताओ जयउ जाए सो उ सिवकुमरो भूधणुमुक्केहिं जलुज्जलेहिं सुकड रव तिक्खबाणेहिं । पुव्वप्परुढपेमाई कामरामाई रम्माई ૧૨૯ For Private And Personal Use Only ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 118 11 11 4 11 ॥ ६ ॥ ॥ ७ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy