SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परोपज्ञमवस्तूनामत्युच्चं पदमापदे । वातेनोन्नतिमानीतः पांशुपूरः पतत्यधः भवेत् प्रभुत्वं पुण्येन न हिरण्येन जातुचित् । अद्रिराजस्तुषाराद्रिर्न पुनः कनकाचलः अविमृश्यातित्यागो (हि) देशत्या [ गा]य जायते । तथा दृ(वृ)ष्टं घनैर्नष्टं वियतोपि यथा पुरः श्रीमन्तमुपतिष्ठन्ते नैव निर्धनमर्थिनः । वानस्पत्यान् परित्यज्य सेवन्ते केऽवकेशिनः तनुजो मा स्म भूद् यत्र जाते स्यान्मातुरातुरम् । कदल्याः किमभूत् पश्य फलोत्पत्तेरनन्तरम् परोलक्षेष्वपत्येषु ख्यातिरेकस्य कस्यचित् । सुबहुष्वम्बुजातेषु शब्दः शङ्खस्य केवलम् कार्यक्षमः परोप्याप्तः कृतं पुत्रेण पङ्गुना । विभावसुर्वसुन्यासं खेराप्नोति नो शनिः दत्ते विपत्तिमासक्तिः प्रभोरत्युग्रतेजसः । ग्रहमस्तमितं प्राहु-र्गतं मार्त्तण्डमण्डले नाऽऽनयन्ति धनं पत्यौ न कुलीनाः खलु स्त्रियः । स्रवन्त्यो वारिसर्वस्वमर्पयन्ति पयोनिधेः दुर्जातमात्मना जातं पालयन्ति समुन्नताः । न वहन्ति पयोवाहाः किं नामाऽशनिमीदृशम् यतन्ते समये सन्तः कृतार्थीकर्तुमर्थिनः । वर्षुकाः किंनु वर्षन्ति न वर्षासु पयोमुचः तिरस्कारेपि रज्यन्ति द्विगुणं रागनिर्भयः । रङ्गः पादोपमर्देन किं कुसुम्भस्य नैधते ૧૧૪ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ।। ७२ ।। ॥ ७३ ॥ || 98 || ।। ७५ ।। ।। ७६ ।। ॥ ७७ ॥ ॥ ७८ ॥ ॥ ७९ ॥ ॥ ८० ॥ ॥ ८१ ॥ ॥ ८२ ॥ 11 23 11
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy