SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६०॥ ॥६२ ॥ ॥ ६३॥ ।। ६४॥ ।। ६५ ॥ भवेद् भङ्गुरवृत्तस्य न प्रभुत्वमुदित्वरम् । उवाह ग्रहसाम्राज्यं तपनो न पुनः शशी सभासन्निभमात्मानं दर्शयन्ति विशारदाः । युक्त:(क्तं) क्रूरग्रहै: क्रूरः सौम्यः सौम्यैः पुनर्बुधः विशीर्यन्ते कदर्यस्य श्रियः पातालपत्रिमाः । अगाधमन्धकूपस्य पश्य सैवलितं पयः मितम्पचः प्रपञ्चेन केनचित् कार्यते व्ययम् । पादावर्त्त विवर्तेन कूपादाकृष्यते पयः याचते सङ्कुचद्दृष्टिददाति पुनरुद्धतः । लीनोऽम्बुदः पिबत्यम्बु दत्ते गजिभिरूजितः गुणान् गुणवतां वेत्तुं विरलाः प्रभविष्णवः । वेत्ति रत्नपरीक्षायां लवमेकं न वल्लव: अस्तिमानस्तु, कः स्तौति वदान्यो न च चेन्नरः । रम्यापि केन रम्येत युवतिर्यदि दुर्भगा अलङ्कारोऽप्यलङ्कर्तुमलं स्थाने नियोजितः । श्रियं तारस्रजः कण्ठे दधते न तु पादयोः अर्थिनः खलु सेवन्ते सुलभश्रीकमीश्वरम् । पश्य स्रोतस्विनी-स्रोतः सर्वतो रुध्यतेऽध्वगैः अवाप्यते धनं धन्यैर्यशोभिः सुरभीकृतम् । किं तव श्रवणोत्सङ्गमारुरोह न रोहणः तावदर्थक्रियाकारी यावद् द्रव्यगभगुरम् । स्वर्णकुम्भस्तु भग्नोऽपि जीवयत्यनुजीविनम् कालोऽपि कलुषः स स्यात् सन्तो यत्राऽऽपुरापदम् । खेरस्तमयो यत्र स प्रदोषः प्रकीर्तितः ।। ६६ ॥ ॥६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ॥ ७० ॥ ।। ७१ ॥ ११3 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy