SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रोद्यत्कण्टककीलितं नु मिथुनं स्यूतं नु कामेषुभिFढालिङ्गनसङ्गिकेलिविरतौ धत्ते स्फुटं सम्पुटम् ॥११०॥ कृत्वा रागवदुद्धतं रतमथो मीलदृशं नि:सहां, श्रोणीपार्श्वसमस्तहस्तवितताघातेप्यसंज्ञामिव । दृष्ट्वा मां सखि ! मूर्छिता किमु मृता सुप्ता नु भीताथवेत्याकूता कुलधीवि द्रुतमभूत् सोऽपि प्रियोऽस्मत्समः ॥ १११ ।। कान्ते ! कल्पितकान्तमोहनविधावानन्दसान्द्रद्रवद्रागावेगनिमीलिताक्षियुगला वीक्षे न तं यद्यपि । नेत्रानन्दकरं तथापि सखि ! मे तच्चुम्बनालिङ्गनप्राक्संक्रान्त इव स्फुरत्यनुपमः कश्चिद् रसश्चेतसि ॥११२॥ यत्र स्वेदाम्बुधौते वपुषि दवथुवल्लुप्यते चन्दनश्रीयस्मिन् मञ्जीरसिञ्जा बहुविधमणितैः श्रूयते नोद्धराऽपि । नाऽऽत्मा यत्रान्त्यधारास्थिततुरग इवाऽवैति घातक्षतादीस्मन्येऽहं भूतसर्वान्यविषयमिव सम्मोहनं मोहनं तत् ॥ ११३ ।। प्रारब्धेऽधरबिम्बचुम्बनविधौ वक्त्रं हरत्युत्तरं, कृच्छ्राद् यच्छति किञ्जिदस्फुटपदं दृष्टाप्यधः पश्यति । शय्यायां परिवर्तते विचलते चालिङ्ग्यमाना मुहुर्यत्तेनैव मनोमुदं नववधूर्धत्तेऽधिकं कामिनाम् न ता: काश्चिद्वाचः क्वचन न च ता: काश्चन कलाः, स नोपायः प्रायः स्फुरति न तदस्त्यक्षरमपि । यतोऽन्योन्यं यूनां विरहभवभावव्यतिकरं, परं वक्तुंशक्तः कथमपि कदापि क्वचिदपि ॥ ११५ ॥ पण्यस्त्रीपाण्डुगण्डस्थलपुलककृतो दम्भसम्भोगरङ्गव्यासङ्गश्रान्तकान्तास्तनतटघटितस्वेदबिन्दूनुदन्तः । ।। ११४ ॥ ૧૦૬ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy