SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राचीषद्गलिते तमोमुखपटे वैकृत्यकृत्येक्षणाद्, उद्यच्चन्द्रमुखीव रश्मिभिरभिस्पष्टाट्टहासाऽभवत् इन्दोरुद्यदखण्डमण्डलमदः प्राच्या वधूट्या स्फुटं, वक्त्रं कुङ्कुमपङ्किलं किल निशारम्भे क्षयोदञ्चितम् । यस्मादत्र विशालभालफलकां तां स्तोककस्तूरिकाविन्यस्तस्तबकाकृतिं विरचयत्यन्तः कलङ्कोऽपि च चञ्चन्ति चन्द्रकिरणाः किल केरलस्त्रीहासश्रियां च मुरुलीदशनद्युतां च । कीराङ्गनामलकपोलतलत्विषां च, लाटीललाटतटरुच्यरुचां च चौरा: Acharya Shri Kailassagarsuri Gyanmandir वेषः किं विषति क्षणान् मलयजालेपः किमङ्गारति, पौष्पी किमु कालपाशति पुरं किं जीर्णकान्तारति । कारागारति तेऽद्य किं रतिगृहं किं भूषणं भारति, त्रैलोक्यं च सखे ! ज्वलज्ज्वलनति द्रागेव किं सर्वतः ૧૦૦ For Private And Personal Use Only ॥ ७३ ॥ ॥ ७४ ॥ 1104 11 उद्भूतोद्दामकामकमकलितसलीलाङ्गभङ्गप्रसङ्गप्रोद्वेलद्बाहुपाशोच्छ्वसितकुचतटोदस्तवस्त्रान्तकान्तम् । व्यक्तिभूताङ्गभागोल्लसदलसमनोहारिलावण्यलक्ष्मीलुभ्यल्लोलाक्षलोकोत्करतरलचलन्नेत्रनीराजितानाम् शङ्कातङ्कविवर्जितं रतिपतेरावासवेश्माऽसमं, चिन्तातीतविचित्रवागविषयस्पष्टस्मराचार्यकम् । सर्वस्याश्च विदग्धहत्प्रिय चतुःषष्ठे प्रकर्षं गतं, प्राप्यं पुण्यपरम्परापरिगतैः पण्यङ्गनानां रतम् मुग्धे ! दुग्धैरिवाऽऽशा रचयति तरला ते कटाक्षच्छटाली, दन्तज्योत्स्नापि विश्वं विशदयति वियन् मण्डलं विस्फुरन्ती । ॥ ७६ ॥ ॥ ७७ ॥ ॥ ७८ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy