SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म्लायद्बालमृणालकोमलतनुस्तन्वीति दने दशां, त्वं निस्त्रिंश ! किमुच्यसे स्मरशिखिज्वालानभिज्ञोऽसि रे! ॥ ६७ ॥ सास्त्रं वामभुजेन तोरणतटीमालम्ब्यमार्गे क्षणोक्षिप्तैक<कपाटपट्टमपरेणोद्वन्तवक्त्रं स्थिताम् । चिन्तोत्तानविषण्णशून्यहृदयां द्रागेष धन्यः प्रियामुद्गच्छत् पुलकावलुप्ततनुतां सर्वाङ्गमालिङ्गति ॥ ६८॥ सं..............वा मृगदृशः............दं, स्नानात्युन्नत.......................। .....................पालिपुलिनासीनस्त............... ............वियोगजनवं, प्राप्नोति मुक्तक्रियः ॥६९ ॥ ............ हिमानी परिपतन.............गंगाम्भोजवित्थायवक्त्रा.....लमन्तःशुक्तमिश्रानुकुलितकमलाक्षी मृगाक्षी निरीक्ष्य । तच्चेतोऽनन्यवृत्त्या.........टुकसुचास्यानिसृष्टार्थदूत्या, सध्रीच्याऽवाच्यं........त्वयि तददययन्नास्मि शक्तोऽपि वक्तुम् ॥ ७० ॥ यच्चित्रोत्पलपत्रकं त्रिकतटं यद् बिन्दुमालाऽलके, यद् विस्पष्टशशप्लुतं स्तनयुगं यद् बिन्दुहद् योऽधरः । सद्यो गण्डतलं प्रवालमणिवद् यत्ते स्वयं दूति तद्, दातुं सम्प्रति सर्वथाऽहितरते युक्तोऽर्द्धचन्द्रो गले || ७१ ।। चिन्तासन्तानदृष्टं पुर इव शयने त्वामुपालम्भयन्ती, त्वद्गोत्राऽद्वैतबुद्ध्या सकलपरिजनं नाम ते लम्भयन्ती । अन्तः सन्तापसारां स्तनभुवमनिशं सिञ्चती नेत्रनीरै{»सञ्छन्नसंज्ञा विकरुण करुणां तां दशां सा पिधत्ते ॥७२ ॥ दृष्ट्वा कामनिकामकेलिकलितानुत्तुङ्गसौधावलीतल्पाऽनल्पविकल्पकल्पितरतारम्भान् पुरः कामिनः । Ce For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy