SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ [१२. ब्रह्मचर्यरक्षावर्तिः] 660 ) भ्रूक्षेपेण जयन्ति ये रिपुकुलं लोकाधिपाः केचन द्राक् तेषामपि येन वक्षसि दृढं रोपः समारोपितः । सो ऽपि प्रोद्तविक्रमः स्मरभटः शान्तात्ममिर्लीलया यैः शस्त्रग्रहवर्जितैरपि जितस्तेभ्यो यतिभ्यो नमः ॥१॥ आत्मा ब्रह्म विविक्तबोधनिलयो यत्तत्र चर्य परं स्वानासंगविवर्जितैकमनसस्तब्रह्मचर्य मुनेः। एवं सत्यबलाः स्वमातृभगिनीपुत्रीसमाः प्रेक्षते वृद्धाद्या विजितेन्द्रियो यदि तदा स ब्रह्मचारी भवेत् ॥२॥ 662) स्वप्ने स्यादतिचारिता यदि तदा तत्रापि शास्त्रोदितं प्रायश्चित्तविधि करोति रजनीभागानुगत्या मुनिः । तेभ्यः यतिभ्यः । नमः नमस्कारोऽस्तु । यैः यतिभिः। सोऽपि । प्रोगतविक्रमः उत्पन्न विक्रमः । स्मरभटः लीलया जितः । किं लक्षणैर्यतिभिः । शान्तात्मभिः क्षमायुक्तः । पुनः किंलक्षणैः । शस्त्रग्रहवर्जितैः अपि कामो जितः । येन कामेन। तेषां राज्ञाम् । अपि । वक्षसि हृदये । दृढं कठिनं रोपः बाणः । समारोपितः स्थापितः । तेषां केषामें । ये केचन राजानः । भ्रक्षेपेण रिपुकुलं जयन्ति। किंलक्षणाः राजानः लोकाधिपाः ॥१॥ आत्मा ब्रह्म विविक्तबोधनिलयः । तत्र आत्मनि । यन्मुनेः । चर्य प्रवर्तनम् । तत्परं ब्रह्मचर्यम् । किंलक्षणस्य मुनेः । स्व-अङ्गस्य शरीरस्य । आसंगात् निकटात् । विवर्जितैकमनसः । एवं सति अबलाः वृद्धाद्याः यदि स्वमातृभगिनीपुत्रीसमाः प्रेक्षते तदा स मुनिः ब्रह्मचारी भवेत् । किंलक्षणः मुनिः विजितेन्द्रियः ॥२॥ तत्र ब्रह्मचर्य। यदि स्वप्रेऽपि अतिचारिता । स्याद्भवेत् । तदा मुनिः । रजनीभागानुगत्या रात्रिप्रहर-अनुसारेण शास्त्रोदितं प्रायश्चित्तविधिं करोति । पुनः । यदि चेत् । जाप्रतोऽपि हि रागोद्रेकतया दुराशयतया जो कितने ही राजा भृकुटिकी कुटिलतासे ही शत्रुसमूहको जीत लेते हैं उनके भी वक्षःस्थलमें जिसने दृढ़तासे बाणका आघात किया है ऐसे उस पराक्रमी कामदेवरूप सुभटको जिन शान्त मुनियोंने विना शस्त्रके ही अनायास जीत लिया है उन मुनियोंके लिये नमस्कार हो ॥ १ ॥ ब्रह्म शब्दका अर्थ निर्मल ज्ञानस्वरूप आत्मा है, उस आत्मामें लीन होनेका नाम ब्रह्मचर्य है । जिस मुनिका मन अपने शरीरके भी सम्बन्धमें निर्ममत्व हो चुका है उसीके वह ब्रह्मचर्य होता है। ऐसा होनेपर यदि इन्द्रियविजयी होकर वृद्धा आदि (युवती, बाला ) स्त्रियोंको क्रमसे अपनी माता, बहिन और पुत्रीके समान समझता है तो वह ब्रह्मचारी होता है । विशेषार्थ-व्यवहार और निश्चयकी अपेक्षा ब्रह्मचर्यके दो मेद किये जा सकते हैं। इनमें मैथुन क्रियाके त्यागको व्यवहार ब्रह्मचर्य कहा जाता है । वह भी अणुव्रत और महाव्रतके भेदसे दो प्रकारका है । अपनी पत्नीको छोड़ शेष सब स्त्रियोंको यथायोग्य माता, बहिन और पुत्रीके समान मानकर उनमें रागपूर्ण व्यवहार न करना; इसे ब्रह्मचर्याणुव्रत अथवा स्वदारसन्तोष भी कहा जाता है । तथा शेष स्त्रियोंके समान अपनी पत्नीके विषयमें भी अनुरागबुद्धि न रखना, यह ब्रह्मचर्यमहाव्रत कहलाता है जो मुनिके होता है । अपने विशुद्ध आत्मस्वरूपमें ही रमण करनेका नाम निश्चय ब्रह्मचर्य है। यह उन महामुनियोंके होता है जो अन्य बाह्य पदार्थोके विषयमें तो क्या, किन्तु अपने शरीरके भी विषयमें निःस्पृह हो चुके हैं । इस प्रकारके ब्रह्मचर्यका ही स्वरूप प्रस्तुत श्लोकमें निर्दिष्ट किया गया है ।। २ ।। यदि स्वप्नमें भी कदाचित् ब्रह्मचर्यके विषयमें अतिचार (दोष ) उत्पन्न होता है तो मुनि उसके १श शस्त्रग्रहणवर्जितैः। २ शतेषां केषाम्' नास्ति । पद्मन० २५
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy