SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १९२ पद्मनन्दि- पञ्चविंशतिः 656 ) कर्मकलितोऽपि मुक्तः सश्रीको दुर्गतो ऽप्यहमतीव । तपसा दुःख्यपि च सुखी श्रीगुरुपादप्रसादेन ॥ ५९ ॥ 657 ) बोधादस्ति न किंचित्कार्य यद्दृश्यते मलात्तन्मे । आकृष्टयन्त्र सूत्राद्दारुनरः स्फुरति नटकानाम् ॥ ६० ॥ 658) निश्चयपञ्चाशत् पद्मनन्दिनं सूरिमाश्रिभिः कैश्चित् । शब्दैः स्वं शक्तिसूचितवस्तुगुणैर्विरचितेयमिति ॥ ६१ ॥ 659 ) तृणं नृपश्रीः किमु वच्मि तस्यां न कार्यमाखण्डलसंपदो ऽपि । अशेषवाञ्छाविलयैकरूपं तत्त्वं परं चेतसि चेन्ममास्ते ॥ ६२ ॥ [656:2-4 अवलोक्यमानेन । ईप्सितं रत्नं प्राप्य विलोक्यते ॥ ५८ ॥ श्रीगुरुपादप्रसादेन अहं कर्मकलितोऽपि मुक्तः । श्रीगुरुपादप्रसादेन अहं दुर्गतोऽपि दरिद्रोऽपि अतीव सश्रीकः श्रीमान् । च पुनः । तपसा दुःखी अपि श्रीगुरुपादप्रसादेन अहं सुखी ॥ ५९ ॥ मे मम बोधात् ज्ञानात् । किंचित् अपरम् । कार्य न अस्ति । यत् दृश्यते तत् । मलात् कर्ममलात् दृश्यते । नटकानाम् । दा नरः काष्ठपुत्तलिका | आकृयन्त्रसूत्रात् आकर्षितसूत्रात् । नटति नृत्यति ॥ ६० ॥ इति अमुना प्रकारेण । इयं निश्चयपञ्चाशत् कैश्चित् शब्दैः । विरचिता कृता । किंलक्षणैः शब्दैः । पद्मनन्दिनम् । सूरिम् आचार्यम् | आश्रिभिः आश्रितैः । पुनः किंलक्षणैः शब्दैः। `स्वशक्तिसूचितवस्तुगुणैः ॥ ६१ ॥ चेद्यदि । मम चेतसि । परम् ' आत्मतत्त्वम् । आस्ते' तिष्ठति । किंलक्षणं परं तत्त्वम् । अशेषवाञ्छाविलयैकरूपं सर्ववाञ्छारहितम् । नृपश्रीः तृणम् । तस्यां राजलक्ष्म्याम् । किमु वच्मि किं कथयामि । मम आखण्डलसंपदोऽपि न कार्यम् ॥ ६२ ॥ इति निश्चयपञ्चाशत् समाप्ता ॥ ११ ॥ अवलोकन करता है || ५८ || मैं कर्मसे संयुक्त हो करके भी श्रीगुरुदेवके चरणोंके प्रसादसे मुक्त जैसा ही हूं, अत्यन्त दरिद्र होकर भी लक्ष्मीवान् हूं, तथा तपसे दुःखी होकर भी सुखी हूं ॥ विशेषार्थतत्त्वज्ञ जीव विचार करता है कि यद्यपि मैं पर्यायकी अपेक्षा कर्मसे सम्बद्ध हूं, दरिद्री हूं, और तपसे दुःखी भी हूं तथापि गुरुने जो मुझे शुद्ध आत्मस्वरूपका बोध कराया है उससे मैं यह जान चुकाहूं कि वास्तवमें न मैं कर्मसे सम्बद्ध हूं, न दरिद्री हूं, और न तपसे दुःखी ही हूं । कारण यह कि निश्चयसे मैं कर्मबन्धसे रहित, अनन्तचतुष्टयरूप लक्ष्मीसे सहित, एवं परमानन्दसे परिपूर्ण हूं । ये पर पदार्थ शुद्ध आत्मखरूपपर कुछ भी प्रभाव नहीं डाल सकते हैं ॥ ५९ ॥ मुझे ज्ञानके सिवाय अन्य कुछ भी कार्य नहीं है । अन्य जो कुछ भी दिखता है वह कर्ममलसे दिखता है । जैसे- नटोंका काष्ठमय पुरुष ( कठपुतली ) यंत्रकी डोरीके खींचनेसे नाचता है || विशेषार्थ - जिस प्रकार नटके द्वारा कठपुतलीके यंत्रकी डोरीके खींचे जानेपर वह कठपुतली नाचा करती है उसी प्रकार प्राणी कर्मरूप डोरीसे प्रेरित होकर चतुर्गतिस्वरूप संसार में परिभ्रमण किया करता है, निश्चयसे देखा जाय तो जीव कर्मबन्धसे रहित शुद्ध ज्ञाता द्रष्टा है, उसका किसी भी बाह्य पर पदार्थसे प्रयोजन नहीं है ॥ ६० ॥ पद्मनन्दी सूरिका आश्रय लेकर अपनी शक्ति (वाचक शक्ति ) से वस्तुके गुणोंको सूचित करनेवाले कुछ शब्दोंके द्वारा यह 'निश्चयपंचाशत्' प्रकरण रचा गया है ॥ ६१ ॥ यदि मेरे मनमें समस्त इच्छाओंके अभावरूप अनुपम स्वरूपवाला उत्कृष्ट आत्मतत्त्व स्थित है तो फिर राजलक्ष्मी तृणके समान तुच्छ है । उसके विषयमें तो क्या कहूं, किन्तु मुझे तो तब इन्द्रकी सम्पत्ति से भी कुछ प्रयोजन नहीं है ॥ ६२ ॥ इस प्रकार निश्चयपंचाशत् अधिकार समाप्त हुआ ॥ ११ ॥ -00-00 १ क आकृष्टियन, व आकूश्रयत्र । २ श स्वभक्ति । ३ श चेन्ममास्ति । ४ क आकष्टि । ५ श चेतसि मम अन्तःकरणे परं । ६ वा अस्ति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy