SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ १७६ पभनन्दि-पञ्चविंशतिः [578 : १०-३१578) प्रेरिताः श्रुतगुणेन शेमुषीकार्मुकेण शरवद् गादयः। बाह्यवेध्यविषये कृतश्रमाश्चिद्रणे प्रहतकर्मशत्रवः ॥३१॥ 579) चित्तवाच्यकरणीयवर्जिता निश्चयेन मुनिवृत्तिरीडशी। __अन्यथा भवति कर्मगौरवात् सा प्रमादपदवीमुपेयुषः ॥ ३२॥ 580) सत्समाधिशशलाञ्छनोदयादुल्लसत्यमलबोधवारिधिः। योगिनो ऽणुसदृशं विभाव्यते यत्र मनमखिलं चराचरम् ॥ ३३ ॥ 581) कर्मशुष्कतृणराशिरुन्नतोऽप्युद्गते शुचिसमाधिमारुतात् । मेदवोधदहने हृदि स्थिते योगिनो झटिति भस्मसाद्भवेत् ॥ ३४॥ 582) चित्तमत्तकरिणा न चेद्धतो दुष्टबोधवनवतिनाथवा । योगकल्पतरुरेष निश्चितं वाञ्छितं फलति मोक्षसत्फलम् ॥ ३५॥ www योगदृष्टिविषयी भवन् निश्चयेन एकः आत्मा ॥ ३० ॥ शेमुषीकार्मुकेण श्रेष्ठवुद्धिधनुषा । श्रुतगुणेन श्रुतपणचेन (?) दर्शनज्ञानचारित्रशराः । प्रेरिताः । क्व । बाह्यवेध्यविषये परपदार्थे । चिद्रणे चैतन्यरणे । कृतश्रमाः प्रहतकर्म जाताः कर्मशत्रवः हताः ॥ ३१ ॥ निश्चयेन मुनिवृत्तिरीदृशी । किंलक्षणा । चित्तवाच्यकरणीयवर्जिता मनो-इन्द्रियरहिताः । प्रमादपदवीम् उपयुषः प्राप्तवतः । मुनेः कर्मगौरवात् । सा वृत्तिः अन्यथा भवति सा मुनिवृत्तिः विपरीता भवेत् ॥ ३२ ॥ सत्समाधिशशलाञ्छनोदयात् उपशमचन्द्रोदयात् । योगिनः मुनेः । अमलबोधवारिधिः बोधसमुद्रः। उल्लसति । यत्र ज्ञानसमुद्रे । मनम् अखिलं चराचरम् अणुसदृशं विभाव्यते ॥ ३३ ॥ योगिनः कर्मशुष्कतृणराशिः । झटिति शीघ्रण । भस्मसात् भस्मीभावम् । भवेत् । क सति । शुचिसमाधिमास्तात् । उद्गतेऽपि मेदबोधदहने हृदि स्थिते सति । किंलक्षणा तृणराशिः । उन्नतः ॥ ३४ ॥ "योगकल्पतरुः वृक्षः। निश्चितं वाञ्छितं मोक्षफलं फलति । चेद्यदि । चित्तमत्तकरिणा मनोहस्तिना। न हतः न पीडितः। अथ । चेद्यदि । दुष्टबोध-कुज्ञान-वह्निना-अग्निना न भस्मीकृतः । तदा वाञ्छितं फलति ॥ ३५ ॥ स्वरूपका ही दिग्दर्शन कराया गया है । वह निर्मल ध्यानकी अपेक्षा रखता है ॥३०॥ आगमरूप डोरीसे संयुक्त ऐसे बुद्धिरूप धनुषसे प्रेरित सम्यग्दर्शनादिरूप बाण चैतन्यरूप रणके भीतर बाह्य पदार्थरूप लक्ष्यके विषयमें परिश्रम करके कर्मरूप शत्रुओंको नष्ट कर देते हैं । विशेषार्थ-अभिप्राय यह है कि जिस प्रकार रणभूमिमें डोरीसे सुसज्जित धनुषके द्वारा छोड़े गये बाण लक्ष्यभूत शत्रुओंको वेधकर उन्हें नष्ट कर देते हैं उसी प्रकार यहां चैतन्यरूपी रणभूमिमें आगमाभ्यासरूपी डोरीसे बुद्धिरूपी धनुषको सुसज्जित कर उसकी प्रेरणासे प्राप्त हुए सम्यग्दर्शनादिरूपी बाणोंके द्वारा कर्मरूपी शत्रु भी नष्ट कर दिये जाते हैं ॥ ३१॥ निश्चयसे मुनिकी वृत्ति मन, वचन एवं कायकी प्रवृत्तिसे रहित ऐसी होती है। तात्पर्य यह कि वह मनोगुप्ति, वचनगुप्ति एवं कायगुप्तिसे सहित होती है । परन्तु प्रमाद अवस्थाको प्राप्त हुए मुनिके कर्मकी अधिकताके कारण वह (मुनिवृत्ति) इससे विपरीत अर्थात् उपर्युक्त तीन गुप्तियोंसे रहित होती है ॥ ३२ ॥ समीचीन समाधिरूप चन्द्रमाके उदयसे हर्षित होकर योगीका निर्मल ज्ञानरूप समुद्र वृद्धिको प्राप्त होता है, जिसमें डूबा हुआ यह समस्त चराचर विश्व अणुके समान प्रतिभासित होता है ॥ ३३ ॥ पवित्र समाधिरूप वायुके द्वारा योगीके हृदयमें स्थित भेदज्ञानरूपी अग्निके प्रज्वलित होनेपर उसमें ऊंचा भी कर्मरूपी सूखे तृणोंका ढेर शीघ्र ही भस्म हो जाता है ॥ ३४ ॥ यदि यह योगरूपी कल्पवृक्ष उन्मत्त हाथीके द्वारा १क वेद्य । २ क ब झगिति। ३ श दृष्टिः। ४ क विषये पदार्थे । ५ क झगिति। ६ क भस्मभावं । ७ क चेद्यदि । चित्तमत्तकरिणा मनोहस्तिना। न हतः न पीडितः। अथवा । चेद्यदि । दुष्टबोध-कुज्ञानवहिना अग्निना न भस्मीकृतः । तदा एषः योगकल्पतरुः वृक्षः निश्चितं वांछितं मोक्षफलं फलति ॥ ३५ ॥
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy