SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 569:१०-२२ १०. सद्बोधचन्द्रोदयः १७३ 564) संहृतेषु खमनो ऽनिलेषु यद्भाति तत्त्वममलात्मनः परम् । तद्गतं परमनिस्तरङ्गतामग्निरुप इह जन्मकानने ॥१७॥ 565 ) मुक्त इत्यपि न कार्यमअसा कर्मजालकलितो ऽहमित्यपि । निर्विकल्पपदवीमुपाश्रयन् संयमी हि लभते परं पदम् ॥ १८ ॥ 566 ) कर्म चाहमिति च द्वये सति द्वैतमेतदिह जन्मकारणम् । एक इत्यपि मतिः सती न यत्साप्युपाधिरचिता तदङ्गभृत् ॥ १९ ॥ 567 ) संविशुद्धपरमात्मभावना संविशुद्धपदकारणं भवेत् । सेतरेतरकृते सुवर्णतो लोहतश्च विकृतीस्तदाश्रिते ॥२०॥ 568 ) कर्म भिन्नमनिशं स्वतोऽखिलं पश्यतो विशदबोधचक्षुषा। तत्कृते ऽपि परमार्थवेदिनो योगिनो न सुखदुःखकल्पना ॥ २१॥ 569 ) मानसस्य गतिरस्ति चेन्निरालम्ब एव पथि भास्वतो यथा। योगिनो दृगवरोधकारकः संनिधिर्न तमसां कदाचन ॥ २२ ॥ खेमनोऽनिलेषु इन्द्रियमन-उच्छासनिःश्वासेषु । संहृतेषु संकोचितेषु । यत् । परम् उत्कृष्टम् । अमलात्मनः तत्त्वम् । भाति शोभते । तत्परमनिस्तरलतां गतं विकल्परहितं तत्त्वं विद्धि । तत्तत्त्वम् इह जन्मकानने वने उग्रः अग्निः ॥ १७॥ अहं कर्मजालकलितः इत्यपि शोकं योगी न करोति । अञ्जसा सामस्त्येन । अहं कर्मजालरहितः मुक्तः इति हर्ष न कार्य करणीयम् । संयमी निर्विकल्पपदवीम् उपाश्रयन् । हि यतः । परं पदं लभते प्राप्नोति ॥ १८ ॥ कर्म च पुनः अहम् एतचिन्तने द्वये सति । इह लोके । एतत् द्वैतम् । अहमेव कर्म इति बुद्धिः चिन्तनं संसारकारणम् । कर्म एव अहम् इति मतिः सती न । अङ्गभृत् जीवः । तस्य जीवस्य । इति मतिः सापि उपाधिरचिता ॥ १९ ॥ संविशुद्धपरमात्मभावना संविशुद्धपदकारणं भवेत् । सा भावना इतरा इतरकृते अशुद्धपदकारणाय भवेत् । लोहतः विकृतिः लोहमयी भवेत् । च पुनः । सुवर्णतः विकृतिः सुवर्णमयी भवेत् । लोहाश्रिता लोहमयी। सुवर्णाश्रिता सुवर्णमयी ॥ २०॥ विशदबोधचक्षुषा निर्मलज्ञाननेत्रणे। अखिलं समस्तम् । कर्म । अनिशम् । खतः आत्मनः सकाशात् । भिन्नं पश्यतः योगिनः मुनेः । सुखदुःखकल्पना न भवेत् । क्व सति । तत्कृतेऽपि तैः रागादिभिः सुखे वा दुःखे वा कृतेऽपि । किंलक्षणस्य मुनेः । परमार्थवेदिनः ॥ २१ ॥ चेवदि । योगिनः मुनेः । मानसस्य गतिः निरालम्बे इन्द्रिय, मन एवं श्वासोच्छ्रासके नष्ट हो जानेपर जो निर्मल आत्माका उत्कृष्ट स्वरूप प्रतिभासित होता है वह अतिशय स्थिरताको प्राप्त होकर यहां जन्म ( संसार) रूप वनको जलानेके लिये तीक्ष्ण अग्निके समान होता है ॥ १७ ॥ वास्तवमें 'मैं मुक्त हूं' इस प्रकारका भी विकल्प नहीं करना चाहिये, तथा 'मैं कर्मोंके समूहसे सम्बद्ध हूं' ऐसा भी विकल्प नहीं करना चाहिये । कारण यह है कि संयमी पुरुष निर्विकल्प पदवीको प्राप्त होकर ही निश्चयसे उत्कृष्ट मोक्षपदको प्राप्त करता है ॥ १८॥ हे प्राणी ! 'कर्म और मैं' इस प्रकार दो पदार्थों की कल्पनाके होनेपर जो यहां द्वैतबुद्धि होती है वह संसारका कारण है। तथा 'मैं एक हूं' इस प्रकारका भी विकल्प योग्य नहीं है, क्योंकि, वह भी उपाधिसे निर्मित होनेके कारण संसारका ही कारण होता है ॥ १९ ॥ अतिशय विशुद्ध परमात्मतत्त्वकी जो भावना है वह अतिशय निर्मल मोक्षपदकी कारण होती है । तथा इससे विपरीत जो भावना है वह संसारका कारण होती है । ठीक है-सुवर्णसे जो पर्याय उत्पन्न होती है वह सुवर्णमय तथा लोहसे जो पर्याय उत्पन्न होती है वह लोहमय ही हुआ करती है ॥ २० ॥ समस्त कर्म मुझसे भिन्न हैं, इस प्रकार निरन्तर निर्मल ज्ञानरूप नेत्रसे देखनेवाले एवं यथार्थ स्वरूपके वेत्ता योगीके कर्मकृत सुख-दुखके होनेपर भी उसके उक्त सुख-दुखकी कल्पना नहीं होती है ॥ २१ ॥ यदि योगीके मनकी गति सूर्यके समान निराधार मार्गमें ही हो तो उसके देखनेमें बाधा १क स्व। २ ब तदङ्गभृतः। ३ क विकृतिस्तदाश्रिता। ४ श मनउस्वासेषु । ५ क यत् । ६श इति । ७श जीवः तस्य संबुद्धिः हे जीव इति। ८श सा उपाधि । ९क चक्षुषा ज्ञाननेत्रेण । १०श 'वा' नास्ति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy