SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ -527 :९-१३] ९. आलोचना 524 ) सर्वो ऽप्यत्र मुहुर्मुहुर्जिनपते लोकैरसंख्यैर्मित व्यक्ताव्यक्तविकल्पजालकलितः प्राणी भवेत् संसृतौ । तत्तावद्भिरयं सदैव निचितो दोषैर्विकल्पानुगैः प्रायश्चित्तमियत् कुतः श्रुतगतं शुद्धिर्भवत्संनिधेः ॥ १०॥ 525 ) भावान्तःकरणेन्द्रियाणि विधिवत्संहृत्य बाह्याश्रया देकीकृत्य पुनस्त्वया सह शुचिहानैकसन्मूर्तिना। निःसंगः श्रुतसारसंगतमतिः शान्तो रहः प्राप्तवान् यस्त्वां देव समीक्षते स लभते धन्यो भवत्संनिधिम् ॥ ११ ॥ 526 ) त्वामासाद्य पुरा कृतेन महता पुण्येन पूज्यं प्रभु ब्रह्माचैरपि यत्पदं न सुलभं तल्लभ्यते निश्चितम् । अर्हन्नाथ परं करोमि किमहं चेतो भवत्संनिधा वद्यापि ध्रियमाणमप्यतितरामेतद्वहिर्धावति ॥ १२ ॥ 527 ) संसारो बहुदुःखदः सुखपदं निर्वाणमेतत्कृते । __ त्यक्त्वार्थादि तपोवनं वयमितास्तत्रोज्झितः संशयः । निःशल्यं विधेयं शल्यरहितं हृदयं करणीयम् ॥ ९॥ भो जिनपते। अत्र लोके संसृतौ । सर्वः अपि । प्राणी जीवः । मुहुमुर्हः वारंवारम् । असंख्यैलोंकैः संख्यारहितैः लोकप्रमाणैः । मित-प्रमितव्यक्त-अव्यक्तविकल्पजालैः कलितः भवेत् । तत्तस्मात्कारणात् । अयं प्राणी। तावद्भिः प्रमाणैः । दोषैः । सदैव निचितः भृतः । किंलक्षणैः दोषैः । विकल्पानुगैः । इयत्प्रायश्चित्तं कुतः श्रुतगतम् । अपि तु न । तेषां दोषाणां भवत्संनिधेः शुद्धिः ॥ १०॥ भो देव । यः त्वाम् । समीक्षते पश्यति । स धन्यः । भवत्संनिधि लभते। किंलक्षणः स भव्यः । निःसंगः परिग्रहरहितः । पुनः श्रुतसारसंगतमतिः । पुनः शान्तः । पुनः रहः एकान्ते । त्याश्रयात् बाह्यपदार्थात् । भावान्तःकरणेन्द्रियाणि विधिवत् संहृत्य इन्द्रियमनोव्यापाराणि [रान् । संकोच्य । पुनः त्वया सह एकीकृत्य । किंलक्षणेन त्वया । शुचिज्ञानकसन्मूर्तिना ॥ ११॥ भो अर्हन् । भो नाथ । पुराकृतेन महता पुण्येन । त्वाम् । आसाद्य प्राप्य । निश्चितं तत्परं पदं लभ्यते प्राप्यते यत्पदं ब्रह्माद्यैरपि सुलभं न । किंलक्षणं त्वाम् । पूज्यं प्रभुम् । अहं किं करोमि । एतच्चतः अद्यापि । भवत्संनिधौ तव समीपे । ध्रियमाणमपि । अतितराम् अतिशयेन । बहिः बाये । धावति ॥ १२ ॥ संसारः बहुदुःखदः । सुखपदं निर्वाणम् । एतत्कृते निर्वाणकृते कारणाय । वयम् अर्थादि त्यक्त्वा हे जिनेन्द्र देव ! यहां संसारमें सब ही प्राणी वार वार असंख्यात लोक प्रमाण स्पष्ट और अस्पष्ट विकल्पोंके समूहसे संयुक्त होते हैं । तथा उक्त विकल्पोंके अनुसार ये प्राणी निरन्तर उतने ( असंख्यात लोक प्रमाण) ही दोषोंसे व्याप्त होते हैं । इतना प्रायश्चित्त भला आगमानुसार कहांसे हो सकता है ? अर्थात् नहीं हो सकता । अत एव उन दोषोंकी शुद्धि आपके संनिधान अथवा आराधनसे होती है ॥ १०॥ हे देव ! जो भव्य जीव भाव मन और भावेन्द्रियोंको नियमानुसार बाह्य वस्तुओंकी ओरसे हटाकर तथा निर्मल एवं ज्ञानरूप अद्वितीय उत्तम मूर्तिके धारक आपके साथ एकमेक करके परिग्रहरहित, आगमके रहस्यका ज्ञाता, शान्त और एकान्त स्थानको प्राप्त होता हुआ आपको देखता है वह प्रशंसनीय है । वही आपकी समीपताको प्राप्त करता है ॥ ११ ॥ हे अरहंत देव ! पूर्वकृत महान् पुण्यके उदयसे पूजनेके योग्य आप जैसे स्वामीको पा करके जो पद ब्रह्मा आदिके लिये भी दुर्लभ है वह निश्चित ही प्राप्त किया जा सकता है । परन्तु हे नाथ ! मैं क्या करूं? आपके संनिधानमें बलपूर्वक लगानेपर मी यह चित्त आज भी बाह्य पदार्थोकी ओर दौड़ता है ॥ १२ ॥ संसार बहुत दुःखदायक है, परन्तु मोक्ष सुखका स्थान है । इस मोक्षको प्राप्त करनेके १भक बश समीक्ष्यते। २श दोषैः विकल्पानुगैः सदैव निचितः भृतः इयत्प्रायश्चित्तं। ३ क श समीक्ष्यते। ४श एकां । ५श भावान्तःकरणानि । ६श निश्चितं परं पदं । पद्मनं० २१
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy