SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ -502:८-१७] ८. सिद्धस्तुतिः १५३ 500 ) दृष्टिस्तत्त्वविदः करोत्यविरतं शुद्धात्मरूपे स्थिता शुद्धं तत्पदमेकमुल्बणमतेरन्यत्र चान्यादृशम् । स्वर्णात्तन्मयमेव वस्तु घटितं लोहाच मुक्त्यर्थिना मुक्त्वा मोहविजृम्भितं ननु पथा शुद्धेन संचर्यताम् ॥ १५ ॥ 501) निर्दोषश्रुतचक्षुषा षडपि हि द्रव्याणि दृष्टा सुधी रादत्ते विशदं स्वमन्यमिलितं स्वर्ण यथा धावकः । यः कश्चित् किल निश्चिनोति रहितः शास्त्रेण तत्त्वं परं सो ऽन्धो रूपनिरूपणं हि कुरुते प्राप्तो मनःशून्यताम् ॥ १६ ॥ 502) यो हेयेतरबोधसंभृतमतिर्मश्चन् स हेयं परं तत्त्वं स्वीकुरुते तदेव कथितं सिद्धत्वबीजं जिनः । नान्यो भ्रान्तिगतः स्वतोऽथ परतो हेये परे ऽर्थे ऽस्य तद दुष्प्रापं शुचि वम येन परमं तद्धाम संप्राप्यते ॥ १७ ॥ खरूपं न जायते ॥ १४ ॥ तत्त्वविदः सम्यग्दृष्टेः। उल्बणमतेः उत्कटमतेः । दृष्टिः प्रतीतिः रुचिः। अविरतं निरन्तरम् । शुद्धात्मरूपे स्थिता । एकं शुद्धं तत्पदं मोक्षपदम् । करोति। च पुनः। अन्यत्र अन्यादृशः मिथ्यादृष्टः मिथ्यात्वे रुचिः संसार करोति । वर्णात् घटितं' वस्तु स्वर्णमयं भवेत् लोहात् धटित वस्तु लोहमयं भवेत् । ननु इति वितर्के। मुक्त्यर्थिना मोहविजम्भितं मुक्त्वा । शुद्धेन पथा मार्गेण । संचर्यतां गम्यताम् ॥ १५ ॥ सुधीः ज्ञानवान् । निर्दोषश्रुतचक्षुषा निर्दोषसिद्धान्तनेत्रेण । षडपि षद अपि द्रव्याणि । हि यतः। दृष्ट्वा । स्वम् आत्मतत्त्वम् । आदत्ते गृह्णाति । किंलक्षणम् आत्मतत्त्वम् । अन्यमिलितं कर्ममिलितम् । यथा धावकः वर्णम् आदत्ते गृह्णाति । किल इति सत्ये। यः कश्चित् शास्त्रेण रहितः पर तत्वं निश्वनोति ग्रहीतुम् इच्छति । स अन्धः रूपनिरूपणं कुरुते । मनःशून्यता प्राप्तः ॥ १६ ॥ यः भव्यः । हेयेतरबोधसंभृतमतिः हेयउपादेयतत्त्वे विचारमतिः । स हेयं तत्त्वं मुञ्चन् परम् उपादेयं तत्त्वं स्वीकुरुते। जिनैः तदेव तत्त्वं सिद्धत्वबीजं कथितम् । अन्यः न। स्वतः अथ परतः आत्मनः परतः । हेये पदार्थे। परे उपादेये पदार्थे । भ्रान्तिगतः प्राप्तः । अस्य जीवस्य । तत् वर्त्म मार्गम् । शुद्ध आत्मस्वरूप ही प्रतिभासित होता है ॥ १४ ॥ निर्मल बुद्धिको धारण करनेवाले तत्त्वज्ञ पुरुषकी दृष्टि निरन्तर शुद्ध आत्मस्वरूपमें स्थित होकर एक मात्र शुद्ध आत्मपद अर्थात् मोक्षपदको करती है । किन्तु अज्ञानी पुरुषकी दृष्टि अशुद्ध आत्मस्वरूप या पर पदार्थोमें स्थित होकर संसारको बढ़ाती है। ठीक हैसुवर्णसे निर्मित वस्तु ( कटक-कुण्डल आदि ) सुवर्णमय तथा लोहसे निर्मित वस्तु (छुरी आदि) लोहमय ही होती है । इसीलिये मुमुक्षु जीवको मोहसे वृद्धिको प्राप्त हुए विकल्पसमूहको छोड़कर शुद्ध मोक्षमार्गसे संचार करना चाहिये ॥ १५॥ जिस प्रकार सुनार तांबा आदिसे मिश्रित सुवर्णको देखकर उसमेंसे तांबा आदिको अलग करके शुद्ध सुवर्णको ग्रहण करता है उसी प्रकार विवेकी पुरुष निर्दोष आगमरूप नेत्रसे छहों द्रव्योंको देखकर उनमेंसे निर्मल आत्मतत्त्वको ग्रहण करता है । जो कोई जीव शास्त्रसे रहित होकर उत्कृष्ट आत्मतत्त्वका निश्चय करता है वह मूर्ख उस अन्धेके समान है जो कि अन्धा व मनसे ( विवेकसे ) रहित होकर भी रूपका अवलोकन करना चाहता है ॥ १६॥ जिसकी बुद्धि हेय और उपादेय तत्त्वके ज्ञानसे परिपूर्ण है वह भव्य जीव हेय पदार्थको छोड़कर उपादेयभूत उत्कृष्ट आत्मतत्त्वको स्वीकार करता है, क्योंकि, जिनेन्द्र देवने उसे ही मुक्तिका बीज बतलाया है । इसके विपरीत जो जीव हेय और उपादेय तत्त्वके विषयमें स्वतः अथवा परके उपदेशसे भ्रमको प्राप्त होता है वह उक्त आत्मतत्त्वको स्वीकार नहीं कर पाता है। इसलिये उसके लिये वह निर्मल मोक्षमार्ग दुर्लभ हो जाता है जिसके कि द्वारा वह १ क जनैः। २ क स्वर्णात् स्वर्णघटितं। ३श मुक्य। ४ म कुरुते मनःसून्यतां कुरुते सून्यता प्राप्तः, श कुरुते मन्ये शून्यतां कुरुते शून्यता प्राप्तः। ण्यानं...
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy