SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १४९ -493:८-८] ८. सिद्धस्तुतिः 491) दृग्बोधौ परमौ तदावृतिहतेः सौख्यं च मोहक्षयात् वीर्य विघ्नविघाततो ऽप्रतिहतं मूर्तिर्न नामक्षतेः। आयुर्नाशवशान्न जन्ममरणे गोत्रे न गोत्रं विना सिद्धानां न च वेदनीयविरहाहुःखं सुखं चाक्षजम् ॥ ६ ॥ 492 ) यैर्दुःखानि समाप्नुवन्ति विधिवजानन्ति पश्यन्ति नो वीर्यं नैव निजं भजन्त्यसुभृतो नित्यं स्थिताः संसृतौ । कर्माणि प्रहतानि तानि महता योगेन यैस्ते सदा सिद्धा नित्यचतुष्टयामृतसरिन्नाथा भवेयुर्न किम् ॥ ७ ॥ 493 ) एकाक्षाद्वहुकर्मसंवृतमतेस्यक्षादिजीवाः सुख शानाधिक्ययुता भवन्ति किमपि क्लेशोपशान्तेरिह । ये सिद्धास्तु समस्तकर्मविषमध्वान्तप्रबन्धच्युताः सद्वोधाः सुखिनश्च ते कथमहो न स्युत्रिलोकाधिपाः ॥ ८॥ किमपि प्रहीणः ॥ ५॥ सिद्धानां दृग्बोधौ परमौ वर्तेते' । कस्मात् । तयोर्द्वयोः ज्ञानदर्शनयोः आवृतिहतेः आवरणस्फेटनात् । च पुनः । सिद्धानां सौख्यं वर्तते । कस्मात् । मोहक्षयात् । सिद्धानाम् अनन्तवीर्य वर्तते । कस्मात् । विघ्नविघाततः अन्तरायकर्मक्षयात् । किंलक्षणं वीर्यम् । अप्रतिहतं न केनापि हतम् । सिद्धानां मूर्तिः न । कस्मात् । नामक्षतेः नामकर्मक्षयात् । येषां सिद्धानां जन्ममरणे न । कस्मात् । आयुःकर्मनाशात् । येषां सिद्धानाम् । गोत्रे द्वे न उच्चनीचगोत्रे न । कस्मात् । गोत्रकर्मविनाशात् । च पुनः । सिद्धानाम् । अक्षजम् इन्द्रिय-उत्पन्नम् अक्षज सुखं दुःखं न। कस्मात् । वेदनीयकर्मविरहात् नाशात् ॥ ६॥ ते सिद्धाः। सदा सर्वदा। नित्यचतुष्टयामृतसरिन्नाथाः अनन्तसुखसमुद्राः। किं न भवेयुः । अपि तु भवेयः । यैः सि योगेन शुकध्यानेन। तानि कर्माणि। प्रहतानि विनाशितानि । यः कर्मभिः । असुभृतः जीवाः दुःखानि समाप्नुवन्ति विधिवत् दुःखानि जानन्ति नो पश्यन्ति निजं वीर्यम् नैव भजन्ति नाश्रयन्ति । नित्यम् । संसृतौ स्थिताः संसारे स्थिताः॥७॥ इह जगति संसारे। एकाक्षात् एकेन्द्रियात् । द्वि-अक्षादिजीवाः द्वीन्द्रियादिजीवाः । सुखज्ञानाधिक्ययुताः भवन्ति । कस्मात् । किमपि क्लेशोपशान्तेः सकाशात् । किंलक्षणात् एकेन्द्रियात्' । बहुकर्मसंवृतमतेः । अहो इति संबोधने । तु पुनः । ते सिद्धाः । कथं सुखिनः न स्युः न जानेपर उसके आकार शुद्ध आत्मप्रदेश शेष रह जाते हैं ॥ ५ ॥ सिद्धोंके दर्शनावरणके क्षयसे उत्कृष्ट दर्शन (केवलदर्शन), ज्ञानावरणके क्षयसे उत्कृष्ट ज्ञान ( केवलज्ञान), मोहनीय कर्मके क्षयसे अनन्त सुख, अन्तरायके विनाशसे अनन्तवीर्य, नामकर्मके क्षयसे उनके मूर्तिका अभाव होकर अमूर्तत्व ( सूक्ष्मत्व ), आयु कर्मके नष्ट हो जानेसे जन्म-मरणका अभाव होकर अवगाहनत्व, गोत्र कर्मके क्षीण हो जानेपर उच्च एवं नीच गोत्रोंका अभाव होकर अगुरुलघुत्व, तथा वेदनीय कर्मके नष्ट हो जानेसे इन्द्रियजन्य सुख-दुःखका अभाव होकर अव्याबाधत्व गुण प्रगट होता है ॥ ६ ॥ जिन कर्मोंके निमित्तसे निरन्तर संसारमें स्थित प्राणी सदा दुःखोंको प्राप्त हुआ करते हैं, विधिवत् आत्मस्वरूपको न जानते हैं और न देखते हैं, तथा अपने स्वाभाविक वीर्य ( सामर्थ्य ) का भी अनुभव नहीं करते हैं; उन कर्मोको जिन सिद्धोंने महान् योग अर्थात् शुक्लध्यानके द्वारा नष्ट कर दिया है वे सिद्ध भगवान् अविनश्वर अनन्तचतुष्टयरूप अमृतकी नदीके अधिपति (समुद्र) नहीं होंगे क्या ? अर्थात् अवश्य होंगे ॥७॥ संसारमें जिस एकेन्द्रिय जीवकी बुद्धि कर्मके बहुत आवरणसे सहित है उसकी अपेक्षा द्वीन्द्रिय आदि जीव अधिक सुखी एवं अधिक ज्ञानवान् हैं, कारण कि इनके उसकी अपेक्षा कर्मका आवरण कम है। फिर १श वर्तते। २ श स्फोटनात् । ३ श नो। ४ क 'किमपि' नास्ति। ५ क 'एकेन्द्रियात्' नास्ति ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy