SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ •470 : ७-१२] ७. देशप्रतोयोसनम् 468 ) व्याख्या पुस्तकदानमुन्नतधियां पाठाय भव्यात्मनां भक्त्या यत्कियते श्रुताश्रयमिदं दानं तदाहुर्बुधाः। सिद्धे ऽस्मिन् जननान्तरेषु कतिषु त्रैलोक्यलोकोत्सव. श्रीकारिप्रेकटीकृताखिलजगत्कैवल्यभाजो जनाः ॥ १० ॥ 469 ) सर्वेषामभयं प्रवृद्धकरुणैर्यहीयते प्राणिनां दानं स्यादभयादि तेन रहितं दानत्रयं निष्फलम् । आहारौषधशास्त्रदानविधिभिः क्षुद्रोगजाड्याद्भयं यत्तत्पात्रजने विनश्यति ततो दानं तदेकं परम् ॥११॥ 470 ) आहारात् सुखितौषधादतितरां नीरोगता जायते शास्त्रात् पात्रनिवेदितात् परभवे पाण्डित्यमत्यद्भुतम् । एतत्सर्वगुणप्रभापरिकरः पुंलो ऽभयाहानतः पर्यन्ते पुनरुन्नतोन्नतपदप्राप्तिर्विमुक्तिस्ततः ॥ १२ ॥ शरीरम् । औषधपथ्यवारिभिः चारित्रभारक्षम कुर्यात् ॥ ९॥ यत् । उन्नतधियां भव्यात्मनाम् । पाठाय पठनार्थम् । भत्त्या कृत्वा । व्याख्या क्रियते। भत्या कृत्वा पुस्तकदानं क्रियते । तत इदं दानम् । बुधाः पण्डिताः । श्रुताश्रयम् । आहुः कथयन्ति शानदानं कथयन्ति । अस्मिन् ज्ञानदाने सिद्धे सति । कतिषु जननान्तरेषु पर्यायान्तरेषु । जना लोकाः । त्रैलोक्यलोकोत्सवश्रीकारि यत्प्रकटीकृतम् अखिलं जगत् येन तत् कैवल्यं भजति इति कैवल्यभाजः जनाः भवन्ति ॥ १० ॥ प्रवृद्धकरुणैः दयायुक्तैः भव्यैः। सर्वेषां प्राणिनां यत् अभयं दीयते तत् अभयादिदानम् । स्यात् भवेत् । तेन अभयदानेन । रहितं दानत्रयं निष्फलं भवेत् । पात्रजने क्षुत्-क्षुधारोगात् जाड्यात् भयम् अस्ति। तत् भयम् । आहारौषधशास्त्रदानादिभिः विनश्यति । ततः कारणात् । एकं पर श्रेष्ठम् । अभयदान प्रशस्यते श्लाध्यते ॥११॥ भो लोकाः श्रूयतां दानफलम् । आहारात् सुखिता जायते। औषधात् । अतितराम् अतिशयेन । नीरोगता जायते । पात्रनिवेदितात् शास्त्रात् परभवे अत्यद्भुतं पाण्डित्यं भवेत् । अभयाहानतः । पुंसः पुरुषस्य । एतत् पूर्वोक्तः सर्वगुणप्रभापरिकरः गुणसमूहः । जायते । पर्यन्ते पुनः उन्नतोन्नतपदप्राप्तिः जायते । है ॥ ९ ॥ उन्नत बुद्धिके धारक भव्य जीवोंको पढ़नेके लिये जो भक्तिसे पुस्तकका दान किया जाता है, अथवा उनके लिये तत्त्वका व्याख्यान किया जाता है, इसे विद्वज्जन श्रुतदान (ज्ञानदान) कहते हैं। इस ज्ञानदानके सिद्ध हो जानेपर कुछ थोड़ेसे ही भवोंमें मनुष्य उस केवलज्ञानको प्राप्त कर लेते हैं जिसके द्वारा सम्पूर्ण विश्व साक्षात् देखा जाता है तथा जिसके प्रगट होनेपर तीनों लोकोंके प्राणी उत्सवकी शोभा करते हैं ॥ १० ॥ दयालु पुरुषोंके द्वारा जो सब प्राणियोंके लिये अभय दिया जाता है, अर्थात् उनके भयको दूर किया जाता है, वह अभयदान कहलाता है। उससे रहित शेष तीन प्रकारका दान व्यर्थ होता है । चूंकि आहार, औषध और शास्त्रके दानकी विधिसे पात्र जनका क्रमसे क्षुधाका भय, रोगका भय और अज्ञानताका भय नष्ट होता है अत एव एक वह अभयदान ही श्रेष्ठ है ॥ विशेषार्थ---अभिप्राय यह है कि उपर्युक्त चार दानोंमें यह अभयदान मुख्य है। कारण कि शेष आहारादि दानोंकी सफलता इस अभयदानके ही ऊपर अवलंबित है । इसके अतिरिक्त यदि विचार किया जाय तो वे आहारादिके दानस्वरूप शेष तीन दान भी इस अभयदानके ही अन्तर्गत हो जाते हैं । इसका कारण यह है कि अभयदानका अर्थ है प्राणीके सब प्रकारके भयको दूर करके उसे निर्भय करना । सो आहारदानके द्वारा प्राणीकी क्षुधाके भयको, औषधदानके द्वारा रोगके भयको, और शास्त्रदानके द्वारा उसकी अज्ञानताके भयको ही दूर किया जाता है ॥ ११ ॥ पात्रके लिये दिये गये आहारके निमित्तसे दूसरे जन्ममें सुख, औषधके निमित्तसे अति १श त्रैलोकलोकस्य यत् श्रीकारी। २म त्रैलोक्यलोकस्य श्रीकारि, श त्रैलोकलोकस्य उत्सव श्रीकारि।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy