SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ -446 1६-५०] ६. उपासकसंस्कारः 439) अध्रुवाशरणे चैव भव एकत्वमेव च । अन्यत्वमशुचित्वं च तथैवानवसंवरौ ॥ ४३ ॥ 440) निर्जरा च तथा लोको बोधिदुर्लभधर्मता । द्वादशैता अनुप्रेक्षा भाषिता जिनपुङ्गवः ॥४४॥ 441 ) अधुवाणि समस्तानि शरीरादीनि देहिनाम् । तन्नाशे ऽपि न कर्तव्यः शोको दुष्कर्मकारणम् ॥४५ 442) व्याघेणाघ्रातकायस्य मृगशावस्य निर्जने । यथा न शरणं जन्तोः संसारे न तथापदि ॥ ४६॥ 443) त्सुखं तत्सुखाभासं यदुःखं तत्सदाञ्जसा। भवे लोकाः सुखं सत्यं मोक्ष एव स साध्यताम॥ 444) स्वजनो वा परो वापि नो कश्चित्परमार्थतः। केवलं स्वार्जितं कर्म जीवेनैकेन भुज्यते ॥४८॥ 445 ) क्षीरनीरवदेकत्र स्थितयोर्देहदेहिनोः । भेदो यदि ततोऽन्येषु कलत्रादिषु का कथा ॥ ४९॥ 446) तथाशुचिरयं कायः कृमिधातुमलान्वितः । यथा तस्यैव संपर्कादन्यत्राप्यपवित्रता ॥ ५०॥ भवति ॥ ४२ ॥ जिनपुङ्गवैः सर्वविद्भिः । एता द्वादश भावना अनुप्रेक्षा भाषिताः। १ अधुवम् । २ अशरणम् । ३ संसारः । च पुनः। ४ एकत्वम् । ५ अन्यत्वम् । ६ अशुचित्वम् । ७ तथा' आस्रवैः । ८ संवरम् । ९ निर्जरा। तथा १० लोकानुप्रेक्षा। ११ बोधिदुर्लभः। १२ धर्मानुप्रेक्षा। एताः द्वादश भावनाः कथिताः॥४३-४४ ॥ देहिनां जीवानाम् । शरीरादीनि समस्तानि अध्रुवाणि विनश्वराणि सन्ति । तन्नाशेऽपि शरीरादिनाशेऽपि शोकः न कर्तव्यः। किंलक्षणः शोकः । दुष्कर्मकारणम् ॥ ४५ ॥ यथा निजेने बने। व्याघ्रण आघ्रातकायस्य गृहीतशरीरस्य मृगशावस्य शरणं न । तथा संसारे। जन्तोः जीवस्य । आपदि शरणं न ॥ ४६॥ भो लोकाः। भवे संसारे । यत्सुखम् अस्ति तत्सुखम् आभासम् अस्ति । यहुःखं तत्सदा अजसा सामस्त्येन दुःखम् । सत्यं शाश्वतं सुखं मोक्ष एव । स मोक्षः साध्यताम् ॥४७॥ परमार्थतः निश्चयतः। कश्चित् वा स्वजनः वा परो जनः कोऽपि नो । एकेन जीवेन केवलं स्वार्जितं कर्म भुज्यते ॥४८॥ यदि चेत् । देहदेहिनोः शरीर-आत्मनोः । मेदः क्षीरनीरवत् अस्ति। किंलक्षणयोः शरीरात्मनोः। एकत्र स्थितयोः । ततः कारणात् । अन्येषु कलत्रादिषु का कथा ॥ ४९ ॥ अयं कायः शरीरम् । तथा अशुचिः यथा तस्य कायस्य संपर्कात् मेलापकात् । अन्यत्र सुगन्धादी वस्तुनि । अध्रुव अर्थात् अनित्य, अशरण, संसार, एकत्व, अन्यत्व, अशुचित्व, उसी प्रकार आस्रव, संवर, निर्जरा, लोक, बोधिदुर्लभ और धर्म ये जिनेन्द्र भगवान्के द्वारा बारह अनुप्रेक्षायें कहीं गई हैं ॥ ४३-४४ ॥ प्राणियोंके शरीर आदि सब ही नश्वर हैं । इसलिये उक्त शरीर आदिके नष्ट हो जानेपर भी शोक नहीं करना चाहिये, क्योंकि, वह शोक पापबन्धका कारण है। इस प्रकारसे वार वार विचार करनेका नाम अनित्यभावना है ॥ ४५ ॥ जिस प्रकार निर्जन वनमें सिंहके द्वारा पकड़े गये मृगके बच्चेकी रक्षा करनेवाला कोई नहीं है, उसी प्रकार आपत्ति (मरण आदि) के प्राप्त होनेपर उससे जीवकी रक्षा करनेवाला भी संसारमें कोई नहीं है । इस प्रकार विचार करना अशरणभावना कही जाती है ॥ ४६ ॥ संसारमें जो सुख है वह सुखका आभास है- यथार्थ सुख नहीं है, परन्तु जो दुःख है वह वास्तविक है और सदा रहनेवाला है । सच्चा सुख मोक्षमें ही है । इसलिये हे भव्यजनो ! उसे ही सिद्ध करना चाहिये । इस प्रकार संसारके स्वरूपका चिन्तन करना, यह संसारभावना है ॥ ४७ ॥ कोई भी प्राणी वास्तवमें न तो स्वजन (स्वकीय माता-पिता आदि) है और न पर भी है। जीवके द्वारा जो कर्म बांधा गया है उसको ही केवल वह अकेला भोगनेवाला है । इस प्रकार बार बार विचार करना, इसे एकत्वभावना कहते हैं ॥४८॥ जब दूध और पानीके समान एक ही स्थानमें रहनेवाले शरीर और जीवमें भी भेद है तब प्रत्यक्षमें ही अपनेसे भिन्न दिखनेवाले स्त्री-पुत्र आदिके विषयमें भला क्या कहा जावे ? अर्थात् वे तो जीवसे भिन्न हैं ही। इस प्रकार विचार करनेका नाम अन्यत्वभावना है । ४९॥ क्षुद्र कीड़ों, रस-रुधिरादि धातुओं तथा मल्से संयुक्त यह शरीर ऐसा अपवित्र है कि उसके ही सम्बन्धसे दूसरी (पुष्पमाला आदि) भी वस्तुएँ १क तथा' नास्ति। २श आसवं। ३श 'जीवानां नास्ति। ४ म श अतोऽग्रे भवेत्' इत्येतदपिकं पदं दृश्यते। ५ श सामस्तेन। ६क परजनः। ७शन। ८क सुगन्ध्यादौ ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy