SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ -227 :२-२९] २. दानोपदेशनम् 224 ) ग्रामान्तरं व्रजति यः स्वगृहाहीत्वा पाथेयमुन्नततरं स सुखी मनुष्यः। जन्मान्तरं प्रविशतो ऽस्य तथा व्रतेन दानेन चार्जितशुभं सुखहेतुरेकम् ॥ २६॥ 225 ) यत्नः कृतोऽपि मदनार्थयशोनिमित्तं देवादिह बजति निष्फलतां कदाचित् ।। संकल्पमात्रमपि दानविधौ तु पुण्यं कुर्यादसत्यपि हि पात्रजने प्रमोदात् ॥ २७ ॥ 226) सद्मागते किल विपक्षजने ऽपि सन्तः कुर्वन्ति मानमतुलं वचनासनाद्यैः। यत्तत्र चारुगुणरत्ननिधानभूते पात्रे मुदा महति किं क्रियते न शिष्टैः ॥ २८ ॥ 227 ) सूनोम॑तेरपि दिनं न सतस्तथा स्याद् वाधाकर बत यथा मुनिदानशून्यम् । दुर्वारदुष्टविधिना न कृते ह्यकार्ये पुंसा कृते तु मनुते मतिमाननिष्टम् ॥ २९ ॥ भ्रमता जीवन । चिरात् चिरकालम् । अतिदुःखेन लब्धे मानुष्यजन्मनि प्राप्ते सति । पर श्रेष्ठम् । तपः कार्य कर्तव्यम्। चेद्यदि । तत्तपः न संपद्यते। तदा । किल इति सत्ये। पात्रदानं जायेत भवेत् । तत्पात्रदानम्। अणुव्रतिना। अहः अहः दिन दिनं प्रति । भाव्यं करणीयम् ॥ २५॥ यः कश्चित् । स्वगृहात्। उन्नततरम् । पाथेयं संबलम् । गृहीत्वा प्रामान्तरं व्रजति । स मनुष्यः सुखी भवति । तथा जन्मान्तरं प्रवसितः(2) अस्य जीवस्य चलितस्य अस्य प्राणिनः । व्रतेन । च पुनः । दानेन अर्जितं शुभं पुण्यं संबलम् । एकं सुखहेतुर्भवति ॥ २६ ॥ इह नरलोके । मदनार्थयशोनिमित्तं यत्नः कृतोऽपि । दैवात् कर्मयोगात् । कदाचिनिष्फलतां व्रजति । तु पुनः । हि यतः । दानविधौ । प्रमोदात् हर्षात् । संकल्पमात्रमपि विकल्पम् । पुण्यं कुर्यात् । क्व सति। अविद्यमानेऽपि दाने । असत्यपि हि पात्रजने । प्रमोदात्" हर्षात् । संकल्पमात्रं कुर्यात् ॥ २७॥ किल इति सत्ये । यदि विपक्षजने शत्रुजने। समागते गृहागते सति। अपि । सन्तः साधवः । वचन-आसनाद्यैः अतुलं मानं कुर्वन्ति। तत्र गृहे। महति गरिष्ठे । पात्र आगते सति । शिष्टैः सजनैः । मुदा हर्षेण । अतुलं मानं किं न क्रियते। अपि तु क्रियते । किं लक्षणे पात्रे। चारुगुण भते रत्नत्रयमण्डिते ॥२८॥बत इति खेदे। सतः सत्परुषस्य । सुनोः पुत्रस्य । मृतेः अपि दिनं मरणस्य दिनम। तथा बाधाकर न स्यात् न भवेत् । यथा मुनिदानशून्यं दिनं मुनिदानरहितं दिनम् । सत्पुरुषस्य बाधाकर भवेत् । हि यतः । मतिमान् नरः । दुरदुष्टविधिना कर्मणा । कृते अकार्ये । अनिष्टं दुःखं । न मनुते । तु पुनः । पुंसा पुरुषेण । कृते अकार्ये । कालमें बड़े दुःखसे मनुष्य पर्याय प्राप्त हो गई है तो उसे पाकर उत्कृष्ट तप करना चाहिये। यदि कदाचित् वह तप नहीं किया जा सकता है तो अणुव्रती ही हो जाना चाहिये, जिससे कि प्रतिदिन पात्रदान हो सके ॥ २५ ॥ जो मनुष्य अपने गृहसे बहुत-सा नाश्ता ( मार्गमें खानेके योग्य पक्वान्न आदि ) ग्रहण करके दूसरे किसी गांवको जाता है वह जिस प्रकार सुखी रहता है उसी प्रकार दूसरे जन्ममें प्रवेश करनेके लिये प्रवास करनेवाले इस प्राणीके लिये व्रत एवं दानसे कमाया हुआ एक मात्र पुण्य ही सुखका कारण होता है ॥ २६ ॥ यहां काम, अर्थ और यशके लिये किया गया प्रयत्न भाग्यवश कदाचित् निष्फल भी हो जाता है । किन्तु पात्र जनके अभावमें भी हर्षपूर्वक दानके अनुष्ठानमें किया गया केवल संकल्प भी पुण्यको करता है ॥ २७ ॥ अपने मकानमें शत्रु जनके भी आनेपर सज्जन मनुष्य वचन एवं आसनप्रदानादिके द्वारा उसका अनुपम आदार-सत्कार करते हैं । फिर भला उत्तम गुणोंरूप रत्नोंके आश्रयभूत उत्कृष्ट पात्रके वहां पहुंचनेपर सज्जन हर्षसे क्या आदर-सत्कार नहीं करते हैं ? अर्थात् अवश्य ही वे दानादिके द्वारा उसका यथायोग्य सम्मान करते हैं ॥ २८॥ सज्जन पुरुषके लिये अपने पुत्रकी मृत्युका भी दिन उतना बाधक नहीं होता जितना कि मुनिदानसे रहित दिन उसके लिये बाधक होता है। ठीक है-दुर्निवार दुष्ट दैवके द्वारा कुत्सित कार्यके किये जानेपर बुद्धिमान् मनुष्य उसे अनिष्ट नहीं मानता, किन्तु पुरुषके द्वारा ऐसे किसी कार्यके किये जानेपर विवेकी प्राणी उसे अनिष्ट मानता है ॥ विशेषार्थ- यदि किसी विवेकी मनुष्यके घरपर १च-प्रतिपाठोऽयम् । म क श प्रवसितो। २ क पात्रे दानं। ३ क क सति असत्यपि। ४ क 'प्रमोदात् .... इत्यादिपाठोऽत्र नास्ति।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy